________________
कुलपतिन। पाठितः तस्य पितरावपि तत्रैवागत्य तत्पार्श्वे तस्थतुः । अन्येयुः कुलपतिनिजशिष्याणां पुरी जगौ-"भोः शिष्या मदीयोक्तं श्रूयतां । वारिधिमध्ये हरिमेलाभिधो द्विपोऽस्ति । तत्रेशानकोणे सहकारमहाद्रुमोऽस्ति । स सदाफलः । तं विद्याधराः किंनरा* गान्धर्वाश्च सेवन्ते । स दिव्यानुभावः । तस्य फलं य उपजीवति स रोगदोषजरामुक्तः पुनर्नवः स्यादेव" । शुकोऽपीदं वचः श्रुत्वा | इष्टमना मृशं संजातः चिन्तयति-"गुरुणा शुभं कथितम् । मम पितरौ जराजीणों दृष्टिभ्रष्टौ वर्तते । तदाम्रफलदानेनानृणीभवामि । उक्तंच___पुत्रः स एव शिष्यस्तु यः पित्रोर्गुरुवत्सलः । निर्वापयति संतापं शेषस्तु कृमिकीटकः ।। १ ।।
तथा चवरं वृक्षोऽपि सिक्तोऽसौ यस्य विश्राम्यते तले । सचेतनोऽपि नो पुत्रो यः पितुः क्लेशकारकः ।।२।। उच्यन्ते दुष्षतीकाराः पितरो गुरवस्तथा । नरैस्तथापि यच्छक्यं कृत्यं तेषां पदार्चनम् ॥३॥
इति ध्यात्वा शुकः पितरावापृच्छय सत्वरमुड्डीय तस्मिन् द्वीपे ययौ । तत्र तमेवानं ददर्श । प्रातः स्वादुफलं तस्य सहकारस्य | | चक्षुपुटेनादाय पश्चाद्वयावृत्त्य नगरे गच्छन् शुको भृशं श्रान्तोऽभवत् । स्वतनुं धर्तुमक्षमः सहसांबुधौ पतन तत्फलं वदनान्नामुश्चत् ।। अत्रान्तरे सागराख्यसार्थेशेन स्वपुरात्समुद्रं प्रति यानेन गच्छता व्याकुलः स शुको जलधी त्रुडन् दृष्टः । तदा स सार्थेशस्तारकपुरुषाने
RCMAX-
KL
in Educ
a
tion
For Personal & Private Use Only
www.jainelibrary.org