________________
चरि०
*****
*
" हे नाथ सरलस्वभाव मदीयकथितं यदि नोऽकरिष्यस्तदा मम काऽवस्थाऽभविष्यत् । आर्यपुत्र प्रभातसमये 'गजनिमीलिकां मुक्त्वा सन्नद्धो भूत्वा ससैन्यः पुरादाहिस्तिष्ठेः " । प्रभाते राज्ञः कपटं ज्ञात्वा कुमारः ससैन्यः सज्जः पुरादहिर्निर्गतः । नृपोऽपि दीप्तकोपो बलाटोपं कृत्वा सन्नद्धयुद्धसज्जः पुराद्धहिः कुमारसन्मुखं गतः । द्वयोः सैन्ययोमेलापको जातः । तदाऽमात्यैश्चिन्तितं-- अहो राज्ञा किमसमञ्जसमारब्धम् ' । तदा प्रधानाः सवें संमील्य राज्ञोऽग्रे समागताः । मुख्यप्रधानेनोक्तं-हे स्वामिन
पुष्पैरपि न योद्धव्यं किं पुनर्निशितायुधैः । युद्धे विजयसन्देहः प्रधानपुरुषक्षयः ॥ १॥ स्वामिन् यथा ग्रहाणां नायकश्चन्द्र. नदीनां नायकः समुद्रः तथा त्वमेव प्रजानां नायकः। अविमर्शसंग्रामोऽनर्थाय भवति । स्वामिन् यः कुदृष्टं कुपरीक्षितं कुज्ञातं कार्य करोति स आपदं प्राप्नोति, यथा जयराजश्चिन्तां प्राप्तः । तथाहि
विन्ध्याचलपर्वतासन्नभूमिभागे महाटव्यामनेके वृक्षाः सन्ति । तत्रोत्तुंगविस्तीर्णी वटवृक्षोऽस्ति । तत्रककीरयुग्मं वसति । तयोः सस्नेहं कालं गमयतोः शुकापत्यमजायत । पित्रोः पक्षवातचूर्णिदानादिना क्रमात् वृद्धि प्राप । उद्भिन्नपक्षो जातः । अन्यदा चालचापल्यादुड्डीय गमनोत्सुकः कियद् दूरंगतः। मार्गान्तराले सहसा श्रान्तो व्यात्तमुखोऽपतत् । तदा तपस्विना तापसेनकेन जलायागतेन स शुको भुवि पतितो वीक्ष्य कृपया करे गृहीतः। वल्कलेन वातं वीजयित्वा कमंडलाजलं पाययित्वा तं स्वाश्रमं निन्ये । पुत्रवपालितः स्वादुनीवारफलवारिभिः पोषितः प्रादि प्राप्तः । तापसभुनिभिः संभूय शुकराज इति नाम निर्ममे । सल्लक्षणधरो ज्ञात्वा १ आलस्यम् ।
*
*
*
का॥१०॥
*
*
For Personal & Private Use Only
Nawnlainelibrary.org