SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तदाऽमात्येन प्रोक्तं स्वामिन्नविमृष्टं कार्य न कार्यं । उक्तं च सगुणमपगुणं वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पंडितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १ ॥ "तस्मात् स्वामिन् किमपि शीघ्रतरं नो कार्यम्" । तदा नृपोऽमात्येन वारितो मौनमादाय स्थितः । एकदा निशि यत्कृत्यादेशकारिणां भृत्याना कार्य समादिशत् - " अद्य निशि गृहान्तराध्वनि य एकाकी समायाति स युष्माभिर्निर्विचारं हन्तव्य एव " । रूचे| 'देवादेशः प्रमाणं ' । इति कृत्वा ते तत्रैव रहःस्थाने निशि स्थिताः । अथ रजन्यां कुमाराह्वानहेतवे नृपो नरं प्रैषीत् । सोऽपि नरो गत्वा कुमारमवदत् - "स्वामिंस्त्वां नृपः कार्यौत्सुक्यात् मध्यमार्गे समाकारयति शीघ्रमागन्तव्यम्” । तच्छ्रुत्वा कुमारः खड्गमादाय पत्यकादुत्तीर्थं सहसाऽचलत् । तदा करेण पटाञ्चलं घृत्वा प्रिययाऽभाणि - " प्रियतम मुग्धस्वभावोऽसि । राजनीति नो जानासि । मध्यनिशिया एकाकी चलितोऽसि । निपुणेन नरेण कस्यापि विश्वासो न कार्यः । नीतिशास्त्रेऽष्वप्युक्तं - राजा मित्रं केन दृष्टं श्रुतं वा | स्वामित्व समस्तकार्येषु सज्जनः समर्थोऽस्ति स एव प्रेष्याम् " । कुमारो दयिताया वचः श्रुत्वा मुदितोऽ यत् ' अही केयं मतिप्रौढिमा' इति विचिन्त्य चित्ते चमस्कृतः । ततस्तेन गृहांगणे सुप्तः सञ्जनः प्रेषितः । तदा सजनो मुदितः सन्मार्ग गच्छन्तत्रस्थैः पुरुषैस्तीक्ष्णखद्गघातैर्दृढं हतः स तत्रैव पतितः पञ्चत्वं प्राप्तः सत्य आभाणको जातः • स्वस्यैव खद्गः स्वकीयप्राणघातको भवति तस्य चिन्ततं तस्यैव शिरसि पतितम् । तत्र कलकलारवं श्रुत्वा नृपपुत्रिका सगद्गदं जगाद - Jain Education International For Personal & Private Use Only %%%% www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy