SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ***** आयुर्वेद विशारदा वैद्या विविधास्तत्राययुः । नानाशास्त्राण्यचिरे । नृपस्य शरीरचेष्टां विलोकयन्ति । तैर्नाडिका विलोकिता । मूत्रपरीक्षापि कृता । तैर्विविधा उपायाः कृताः । मंत्रतंत्राद्युपाया अपि कृताः । सर्वेऽपि निष्फला जाताः । विविधा ग्रहपूजाऽपि कृता । दानान्यपि दत्तानि । परं कैरप्युपायैर्नृपस्य समाधिनं बभूव । वैद्याः सर्वेऽपि स्वस्थानं गताः । अथ स्थाने स्थाने देवपूजा विधीयते । यक्षरक्षआदीनामुपयाचितं विधीयते । इतश्च कोऽपि राक्षसो निशि प्रकटीभूय भूपालमित्युवाच - " हे राजन् यदि तब कापि भार्या | आत्मानमवतारणीकृत्यात्माऽग्नौ क्षिपति तदा तब जीवितं भवति अन्यथा न हि " । इति भणित्वा राक्षसो गतः । राजा विस्मितो मनसि दध्यौ -' इदमिन्द्रजालं किं वा सत्यं ?' इति विकल्पेन निशा गता । उदयाचलचूलायां रविरागतः । उद्योतो जातः । प्रभाते प्रधानाग्रे नृपेण निशावृत्तान्तः कथितः । प्रधानेनोक्तं- ' स्वामिन जीवितव्यस्यार्थे एवमपि विधीयते । राज्ञा प्रोक्तंउत्तमाः परप्राणैर्निजप्राणरक्षां न कुर्वन्ति, तन्मे यद्भाव्यं तद्भवतु' । ततोऽमात्यो नृपतेः समस्तानामपि भार्याणामत्रे निशावृत्तान्तं | | राक्षसोदितमचीकथद् । तज्छ्रुत्वा प्राणलोभेन सर्वोऽप्यन्तः पुरीजनोऽधोमुखीभूय तस्थौ, प्रत्युत्तरं न ददौ । तदा विकाशिवदना हर्षो फुलमानसा रतिराज्ञी समुत्थाय वदति - ' चेत् मे जीवितेन नृपो जीवति तदा वरं, एतत्कार्यमहं करिष्ये । इति श्रुत्वा सचिवः सौधगवाक्षाधी महाकुंडं विधाय चन्दनागरुदारुभिः कुंडमपूरयत् । अथ राज्ञी कृतस्नानविलेपना पवित्रवाससालंकृतगात्रा निजं प्रियं नत्वा वक्ति' हे नाथ मञ्जीवितव्येन त्वं जीव । अहमग्निकुंडं प्रविशामि । तदा राजा सदुःखं भाषते - प्रिये मत्कृते जीवितं मा त्यज, मया पुरा कृतं कर्म वेद्यं । ततः सा रतिराज्ञी नृपतेः पादयोर्विलग्येत्युवाच - ' स्वामिन्मैवं वद, त्वत्कार्ये मम प्राणा यान्ति तदा मम सफलं जीवितं ' । इत्युक्त्वा राज्ञी नृपोपरि बलादपि स्वयमुत्तारणीकृत्य वातायने गत्वा तस्मिन् दीप्तानलेऽग्निकुंडे Jain Education International For Personal & Private Use Only Melibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy