SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ट्यमानायाः प्रतिदिन दीनारशतपञ्चकं पतति, दंडप्रभावात्संग्राम जयो भवति, पादुकयोः पादयोय॑स्तयोः सतोः नभोमार्गेण चिन्तितास्पदे गम्यते " । तच्छृत्वा कुमारो हृष्टः स्माह-" भवद्भिरधृतिर्नो कार्या, अहमधुनैव भवतां विवादं निर्धारयिष्यामि । यूयं चतु-IX | दिक्षु क्षणमेकं । गत्वा तिष्ठत । यदाहं विचार्य समाकारयामि तदा यूयमागच्छत " । तैस्तथा कृतं । कुमारः कंथां स्कन्धे | निधाय करे दंडं धृत्वा पादयोः पादुके कृत्वा पुरान्तर्ययो । विलक्षवदनाचौरास्तत्राययुः । तमदृष्ट्वा विलक्षा निजास्पदं ययुः । भा४ ग्यवतां पुंसां सर्वत्रापि संपदः । वयरसेनो मित्रस्यैकस्य विश्वाससानो गृहे वस्तूनि संगोप्य नगरे लीलया विचरति । प्रतिदिनं कन्थां प्रस्फोटय पञ्चशतदीनारैर्दिव्यवस्वादिसामग्री कृत्वा द्यूतकारैः सह क्रीडति, गीतगानं कारयति, दानानि ददाति, दोगुन्दुकदेववल्लीलां करांति । अथ तत्तादृशं स्वरूपं चेटिकामुखान्निशम्य कुट्टिनी मगधायाः सितं वेषं कारयित्वा कुमारस्यान्तिक गत्वेदमत्रवान्-" वत्स त्वं कार्यवशाहिः प्रपितः । निजमन्दिरं कस्मानागतः ? तदिनान्मम पुत्री मगधा रुष्टा मया सह न जल्पति, भोजनं न करोति, त्वद्विरहेण स्नानविलेपनादिकं न करोति, श्वेतवेषाद्यवस्थया महाकष्टं जीवति। त्वं त्वेवंविधलीलया | कवतसे । बहु किं कथ्यते ? कुलोचितं कुरु" । इति तस्या मायावचः श्रुत्वा नृपांगजो दध्यो- अनया रंडया भूयो राममोपरि कटं मंडितं । किं त्वतस्या विश्वास न करोमि । इति विमृश्य तां नत्वाऽवदत्-" मातः सर्व तवोदितं सत्यं । तब दहितरिदं सर्व घटते । आदिश्यतां, अथाहं किं करोमि ?" सा जगौ--' शीघ्रं गृहमागम्यतां' । कुमारस्तत्रैव गत्वा तथैव स्थितः, तथैव विलमति, तथैव वित्तं ददाति, लीलया दिनान्यतिवाहयति । पुनरेवाकया वित्तागमप्रश्नार्थ मगधा प्रेरिता । मगधयोक्तं-हे है। जापापे त्वं लुब्धामि, नाहं जानामि, त्वं स्वयमेव पृच्छ ' । एकदा वृद्धया स्वयमेव पृष्टं । नृपांगजो व्याजहार- "इदमप्रकाश्यं, कस्या JI in Education intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy