SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ र्श्व० ३७॥ अथ दैवमेव शरणं । यतः - | भग्नाशस्थ करंडपीडिततनो ग्र्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तस्त्विशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थस्तिष्ठति दैवमेव शरणं वृद्धौ क्षये चाकुलम् ॥ १॥ ' एवमेव दिनं नीत्वा विलक्षवदनो भ्रमन् संध्यायां शून्यमना नगराद्वहिर्निर्गतः । तत्र श्मशाने शून्यकुले निशायामवसत् । यत्र घूकाः पूत्कारं कुर्वन्ति, शिवाः फेत्कारं कुर्वन्ति, श्वापदाः स्वेच्छया क्रीडन्ति, राक्षसाः क्रीडन्ति, वेतालाः प्रेता अट्टाट्टहासं कुर्वन्ति, एवंविधे श्मशाने निर्भयं तस्थौ । घनघातैः किं वज्रं भिद्यते ? । उन्निद्रो निश्चलस्तस्थौ । यतःउद्यमे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरणाद्भयम् ॥ १ ॥ 1 अथ निशीथसमये तत्र चौराश्चत्वार आगताः । शुभवस्तुकृते परस्परं विवदन्ति । कुमारेण चौरसंज्ञा कृता । तस्करैस्तं तस्करं ज्ञात्वा तत्राहृय स पुरस्तादुपवेशितः । तेषाभग्रे कुमार आह-' भो बान्धवाः कथं विवदथ यूयं १' चौरैः प्रोक्तं – “ भो बान्धव विवादस्य कारणं भृणु पादुकादंडकंथारूपवस्तुत्रयं वर्तते । वयं चत्वारः । तस्माद्विभागोऽपि कर्तुं न शक्यते " । कुमारोsप्याह - ' असारवस्तुनि को बाद ः १' । तैरूचे- 'मुग्धस्त्वं, न वेत्सि, अमूल्यं वस्तुत्रयमस्ति । कुमारेणोक्तं- ' तर्हि कथ्यतां ' । एकेनोक्तं " बन्धो शृणु, अत्र प्रेतवने केनचित्सिद्धपुरुषेण महाविद्या साधिता । सा महाविद्या पद्भिर्मासैः सिद्धा । सा विद्याधिष्ठायिका * एतानि वस्तूनि ददौ । अस्माभिरयित्वा तं सिद्धपुरुषं व्यापाद्य वस्तूनि गृहीत्वाऽत्र देवकुले वयं प्राप्ताः । अस्याः कंथायाः प्रस्फो Jain Education International For Personal & Private Use Only चरित्र ॥१३७॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy