SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 770 ३६॥ वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालये पुष्पफलांबुभोजनम् । तृणेषु शय्या वरजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥ १ ॥ अतः कारणात्तत्राहं भ्रातुः सकाशे न यामि । यदि यामि तदा सोदरत्वात् पञ्चसप्तादिकं ग्रामं ददाति । तद्युगान्तेऽपि नाहं गृह्णामि । तेन गृहीतेन किं ? यतः पौरुषाकारयुक्तस्य नीचवृत्तौ कुतो रतिः । मत्तेभकुंभनिर्भेदी केसरी तृणमत्ति किम् ॥ १ ॥ दीनमुक्त्वा परं नत्वा लल्लीकृत्य यदर्ज्यते । जीवितेन तु किं तेन जीवितान्मरणं वरम् ॥ २ ॥ I ममापि राज्यमस्ति ” । इति विचिन्त्य तत्र भुक्त्वा नगरमध्ये स्थित्वा मगधाख्यपण्यस्त्रिया गृहे घनस्वेच्छया विलसति । नृपेणापि नगरे भृशमन्वेषितः परं कुत्रापि न दृष्टः । ततो राजा राज्यचिन्ताव्यग्रोऽभूत् । वयरसेनोऽपि त्यागभोगपरायणः सन् गीतद्यूतेष्टगोष्ठयादिविनोदैर्दिनान्यतिवाहयति । कदा कदापि काव्यशास्त्र कथादिभिर्दिनानि निर्गमयति । नाट्यसंगीतगानादिकैश्च दिनानि यान्ति । गीतशास्त्रविनोदैश्च कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां निद्रया कलहेन च ॥ १ ॥ एवं सुखेन कालो याति । अन्यदा कुट्टिनी मगधां प्रोचे - " हे वत्से तव प्रियो महादानेश्वरो महाभोगी, पृथिव्यां कोsपीदृशो नान्योऽस्ति । किं च व्यवसायं राजसेवादिकं किं (कं) चिन्न करोति । कदापि हि अर्थव्ययं भूयांसं करोति । तद् द्रव्यं कुतः ? 1 International For Personal & Private Use Only चरित्र ॥१३६॥ w.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy