SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ | दिशं प्रति चलितौ । निषादो ऽपि मृन्मये शीर्ष कृत्वा लाक्षारंगेण विलिप्य सायं राज्ञः पुरो गतः । तुरगौ समर्प्य मस्तके दूरेण दर्शयित्वा जगाद | ' अवधार्यतां स्वाम्यादेशः कृतः ' । नृपोऽप्याह - 'ग्रामाद्बहिर्गतहिते शीर्षे कुरु ' । इत्युक्ने मातंगेनोक्तं-- ' तथैव करोमि । मातंगः स्वगृहे गतः । सा दुष्टा राज्ञी तुष्टाऽतीव हृष्टा । चिन्तितं च- 'शुभं कृतं एतौ व्यापादितौ ' ॥ अथ तौ राजपुत्रो साहसिकौ अविच्छिन्नप्रयाणकैः कियद्भिर्वासरैः क्रमेण महाटव्यां प्राप्तौ । सा महाटवी कीदृश्यस्ति ? एकतः शालहिंतालप्रियालसरला द्रुमाः । एकतो नागपुन्नागलविंगागरुचन्दनाः ॥ १ ॥ क्वचिञ्चिचाम्रजंबीराः कपित्थाश्वत्थजंतवः क्वचिद्वकुलकंकोलपाटलाशोकचंपकाः ॥ २ ॥ क्वचिन्न्यग्रोधमन्दार पिचुमन्दहरीतकाः । चंपकाशोकपारिष्कप्रमुखाः सन्ति वृक्षकाः ॥ ३ ॥ यत्रेभमहिषव्याघ्रसिंहचित्रकशूकराः भूतप्रेतपिशाचाश्च यत्र क्रीडन्ति स्वेच्छया ॥ ४ ॥ अथ तौ कुमारौ तस्मिन् वने समागतौ । तत्र क्षुधासंतापहारिणः सहकारतरोस्तले विशश्रमतुः । तत्रामलैर्नदीजलैः सहकारस्य सत्फलैश्च प्राणवृत्तिं तौ चक्राते । तयोस्तत्रस्थयोर्गलद्युतिर्भानुरस्तं प्राप । भो जनः विलोकयन्तु दिनान्ते सूर्यस्यापीदी दशा भवति, अन्यस्य तु का कथा १ । आरक्तवती संध्यापि प्रक्षीणा रात्रिः प्रकटीभूव । अपरांबुधौ तु सूर्यो निःशेषं ममज्ज । सरोवरेषु पद्मश्रेणिः संकोचं प्राप । विमलात्ममित्रनाशे यतः कारणाद् दुःखं जायते । नभसि तारकाः प्रादुर्बभूवुः । सर्वत्र तमसः प्रसरो जातः । तौ कुमारौ तत्रैव सहकारतले निशायां स्थितौ । अथ तस्मिन् समये वयरसेनोऽनुजभ्राता ज्येष्ठसहोदरममरसेनमपृच्छद् temational For Personal & Private Use Only ww.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy