________________
चिन्तयन् रोदितुं लग्नः । ततो जिनेन्द्रं पूजयित्वा श्रेष्ठी ताभ्यां युक्तो गुरुवन्दनाय समेतः । तत्र देशनां शृणोति । प्रत्याख्यानकरं नरमद्राक्षीत् । गुरोः पार्श्वे पृष्टं - ' एतेन किं कृतं ?' गुरुरप्याह - 'भो भद्र अद्यामुना पौष्यं तपः कृतं । अयं च तस्यांगीकारः । स इत्याकर्ण्य उपवासं चकार । श्रेष्ठिना सह गृहं गतः । ततो भोजनवेलायां स्थालिकायां भक्तं परिवेषय्य द्वारे संस्थितो मनसि दध्यौ - " यदि मत्पुण्यैः कोऽपि मुनीन्द्रः समभ्येति तदाहं तस्मै ददामि । येन कारणेन श्रेष्ठिगृहे कार्य कृत्वा मयान्नमर्जितं "। तस्येति चिन्तयतोऽकस्मान्मुनिः समागतः । स सर्व तद्भोज्यं मुनये ददौ । श्रेष्ठी तद्वीक्ष्य मुदितः । श्रेष्ठी तस्यान्यभोजनं पर्यवेषयत् । तेन कर्मकरेणोक्तं- ' अद्याहमुपोषितः । श्रेष्ठिनोक्तं- 'पूर्वं कथं गृहीतं ?' । सोऽवादीत् - ' तात मया गृहकार्यं कृत्वा भोजनं मदीयं कृत्वा मुनये दत्तं ' । ततः श्रेष्ठी सविशेषं तुष्टः । तयोर्वात्सल्यं कुरुते । चैत्येतौ प्रत्यहं यातः । मुनित्रन्दनं कुर्वाते । नमस्कारगुणनं विदधाते । धर्मस्य सद्दहणां कुते ।।
इतश्च शूरसेनाख्यो नृपतिः कलिंगदेशाधिपतिः दायादापहृतराज्यश्रीः कुरुदेशं गतः । तत्र हस्तिनापुराधीशस्याचलसमीपे गतः । तेन पञ्चाशद्धामा दत्ताः । स सुकरपुराहे ग्रामे निवसति । तस्य विजयादेवी भार्यास्ति । तौ कर्मकरो विपद्य तस्याः कुक्षाववातरतां । दानदातृको जीवः प्रथमोऽमरसेनाख्योऽभूत् । जिनार्चको जीवः पश्चात् वयरसेनाभिधोऽनुजोऽभूत् । प्राच्य| पुण्यानुभावतो रूपविद्यादिगुणौघौ स्वल्पवासरेवृधाते । राजहंसाविव सर्वेषां हर्ष वितेनतुः । तयोरुपरि जयाख्या सपत्नी जननी द्वेषं वहते । यतः -
Jain Education International
For Personal & Private Use Only
७: 66% 76%
www.jainelibrary.org