SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ | भक्तिप्रभावात् केदारस्य राज्यं न गृहीतं । केदारस्य सुखमनुभवत एकदा केवली गुरुः समपासात् । कनकवेष्ठिकेदार| राजौ गुरुवन्दनार्थ जग्मतुः । गुरुणा देशना दत्ता । धर्म श्रुत्वा श्रेष्ठिना शुकस्वरूपं पृष्टं-' भगवन् म कः शुकः, येन मम प्रति| माकरण शिक्षा दत्ता'। गुरुणा प्रोक-" श्रूयतां, अयं तव प्राग्भवमित्रं । एकदा सौधर्मदेवलोके माधर्मसभायां मधिमेन्द्राग्रे | नाटकं जायमानमस्ति । तत्र भरतसंगीतोक्तषट्पञ्चाश कोटितालभेदे देवगंधार १ बंगाल २ श्रीराग ३ कौशिक ४ हिंदोल ५ दीपक ६ मधुमादन ७ शबार ८ धोरण ९ सोहग १० अधरास ११ भाणवल्ली १२ ककुभा १३ सिद्धांगादिदेवगगैः परत्रिंशत्सहस्रमितश्च भद्रावलीकनाटयं १ सूर्यावलिकनाटयं २ चन्द्रसूर्योद्गमनं नाटयं ३ तारकोद्गमननाटयं ४ हयन ट्यं ५ गजनाटयं ६ पद्मावतीनाटयं ७ वल्लीनाट्यं ८ तरुनाट्यं ९ कुमुमनाटयादिदेवनाटकैर्नाटकं जायमानमस्ति । तदा तस्येन्द्रस्य मित्रद्वयं समुपविष्टमस्ति अमिततेजा अनन्ततेजाश्च । अन्येऽपि देवात्रोपविष्टाः नाटकं विलोकयन्ति । तदा तस्यां सभायां अञ्जनाम्नी इन्द्रस्य पट्टरानी नाटयविलोकनार्थ समुपविष्टास्ति । तदा तस्य मित्रदयस्याञ्जूपट्टराझ्या मह दृष्टिरागो जातः । तदाऽजः ताभ्यां मह क्रीडाकरणार्थ वाटिकायां गता । ते त्रयोऽपि तत्र क्रीडां कुर्वन्ति । तदुश्चेष्टितमिन्द्रेण ज्ञातं । इन्द्रोऽपि तत्र जग्मिवान् । तद् दुश्चेष्टितं दृष्ट्वा चुकोप । इन्द्रेणोक्तं-" आः पापिष्ठी, युवाभ्यां किमिदमसमजतं समारब्धं ? युवयोः किं वदामि । शायं ददामि शुकरूपेण मनुष्यलोकेऽङ्गनया सह स्थातव्यं" । देवाभ्यामुक्तं--' स्वामिन् कदा शापानुग्रहः ?' | सुरेन्द्रेणोक्तं--" यदा युवयोर्मित्रं देव| इच्युत्वा कनकश्रेष्ठिनाम्ना व्यवहारी अवतरति, स यदा सपाप गस्य प्रतिमा कारयित्वा पूजयिष्यति, तदा युवयोः शापमोक्षः "। तौ तथेति कृत्वा मनुष्यलोके शुकरूपेणागतौ । ततोऽट चत्वारिंशत्महस्रवर्षेः स देवश्व्युत्ता त्वं समुत्पन्नः । तेन शुकेन तब प्रतिमा ॥१३२। Ninternational For Personal Private Use Only villainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy