________________
| भक्तिप्रभावात् केदारस्य राज्यं न गृहीतं । केदारस्य सुखमनुभवत एकदा केवली गुरुः समपासात् । कनकवेष्ठिकेदार| राजौ गुरुवन्दनार्थ जग्मतुः । गुरुणा देशना दत्ता । धर्म श्रुत्वा श्रेष्ठिना शुकस्वरूपं पृष्टं-' भगवन् म कः शुकः, येन मम प्रति| माकरण शिक्षा दत्ता'। गुरुणा प्रोक-" श्रूयतां, अयं तव प्राग्भवमित्रं । एकदा सौधर्मदेवलोके माधर्मसभायां मधिमेन्द्राग्रे | नाटकं जायमानमस्ति । तत्र भरतसंगीतोक्तषट्पञ्चाश कोटितालभेदे देवगंधार १ बंगाल २ श्रीराग ३ कौशिक ४ हिंदोल ५ दीपक ६ मधुमादन ७ शबार ८ धोरण ९ सोहग १० अधरास ११ भाणवल्ली १२ ककुभा १३ सिद्धांगादिदेवगगैः परत्रिंशत्सहस्रमितश्च भद्रावलीकनाटयं १ सूर्यावलिकनाटयं २ चन्द्रसूर्योद्गमनं नाटयं ३ तारकोद्गमननाटयं ४ हयन ट्यं ५ गजनाटयं ६ पद्मावतीनाटयं ७ वल्लीनाट्यं ८ तरुनाट्यं ९ कुमुमनाटयादिदेवनाटकैर्नाटकं जायमानमस्ति । तदा तस्येन्द्रस्य मित्रद्वयं समुपविष्टमस्ति अमिततेजा अनन्ततेजाश्च । अन्येऽपि देवात्रोपविष्टाः नाटकं विलोकयन्ति । तदा तस्यां सभायां अञ्जनाम्नी इन्द्रस्य पट्टरानी नाटयविलोकनार्थ समुपविष्टास्ति । तदा तस्य मित्रदयस्याञ्जूपट्टराझ्या मह दृष्टिरागो जातः । तदाऽजः ताभ्यां मह क्रीडाकरणार्थ वाटिकायां गता । ते त्रयोऽपि तत्र क्रीडां कुर्वन्ति । तदुश्चेष्टितमिन्द्रेण ज्ञातं । इन्द्रोऽपि तत्र जग्मिवान् । तद् दुश्चेष्टितं दृष्ट्वा चुकोप । इन्द्रेणोक्तं-" आः पापिष्ठी, युवाभ्यां किमिदमसमजतं समारब्धं ? युवयोः किं वदामि । शायं ददामि शुकरूपेण मनुष्यलोकेऽङ्गनया सह स्थातव्यं" । देवाभ्यामुक्तं--' स्वामिन् कदा शापानुग्रहः ?' | सुरेन्द्रेणोक्तं--" यदा युवयोर्मित्रं देव| इच्युत्वा कनकश्रेष्ठिनाम्ना व्यवहारी अवतरति, स यदा सपाप गस्य प्रतिमा कारयित्वा पूजयिष्यति, तदा युवयोः शापमोक्षः "। तौ तथेति कृत्वा मनुष्यलोके शुकरूपेणागतौ । ततोऽट चत्वारिंशत्महस्रवर्षेः स देवश्व्युत्ता त्वं समुत्पन्नः । तेन शुकेन तब प्रतिमा
॥१३२।
Ninternational
For Personal Private Use Only
villainelibrary.org