SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ चरित्र ३०॥ नीय । ततस्तत्तरोः पूर्वोक्तं तद्द्वाह्यं । पञ्चांगं गृहीत्वा शीघ्रं समागम्यतां"। शिक्षा दत्वा कीरः पश्चादलितः । पश्चात्स गरुडपक्षिरूपेणोड्डीय देववत्तस्मिन् शैले पश्चाशद्योजनमाने गतः । गन्धानुमानसाभिज्ञानेन तं तरं जानाति स्म । ' स एव निश्चयेन | तरुः । तत उत्तीर्य नेत्रयोर्भपजं छोटयति । ततो नररूपं जातं । भेषजं गृह्णाति । ततश्चेतसि चिन्तयति-केनोपायनाथ स्वस्थाने ब्रजामि' । इति विचिन्त्य चिन्तां प्रपन्नः स्वमुखे निःश्वासं मुश्चति । तत्समयेऽकस्मात्तत्र शुकयुग्मं समेतं । कुमारः सहर्षो जातः । शुकयुग्मं दृष्ट्वा प्रहपंणोवाच-'एहि भोः कीरराज अत्रोपविश । कीरस्तत्रोपविष्टः । कीरण पृष्टं'त्वं कः ? कुतः समागतः ? कथय' इति पृष्टे कुमारः सहपोऽवदत् । तेन कुमारेण यथास्थितः पूर्ववृत्तान्तः सकलोपि | शुकाग्रे निवेदितः । तदा तेन शुकेनोक्तं-'स शुको मद् भ्राता । तच्छरीरे शुकीशरीरे चव कुशलमस्ति ?' । कुमारेणोक्तं तत्र तयोः कुशलमस्ति' । शुकेनोक्तं-' त्वया निःश्वासः कथं मुक्तः १ '। कुमारोऽवक्-'निःश्वासकारणं मे श्रूयतां, शुक-* वचनादत्राहमागतः, अथ कथं यास्यामि ?' । तदाशु शुकी समुड्डीय फलमेकमानीय शुकं प्रति ददाति-स्वामिन्नेतत्फलं माघूर्णिकाय देहि । शुकेन तस्मै फलं दत्तं । कुमारेण गृहीत्वा पृष्टं-एतस्य फलस्य कोऽनुभावः ?' । शुकोऽवक्-'भो| बन्धो श्रृयतां, ग्रीवायां फलबन्धनात् प्रहरेणकेन शतयोजनानि नभोमार्ग गम्यते, इदं फलप्रयोजनं । ततः पुनरपि शुकी वदति| "स्वामिन् अयं वैदेशिको नरोऽपाथेयः, किंचित् शंबलं दीयते । शुकः प्राह-'यथारुचि' । ततः सा शुकी समुड्डीय गिरि| कोटरे रहःस्थाने रत्नभूमिं गत्वा चिन्तामणिरत्नं समानयत् । कुमाराय समर्पितं । इदं चिन्तामणिरत्नं, एतस्यानुभावाचिन्तितं कार्य भवति । इत्याकर्ण्य तत्फलं ग्रीवायां बध्ध्या शुकमुत्कलाप्य तत्स्थानाचलितः । जनकसमीपे गतः । तच्चिन्तामणिरत्नं तत्फलं च For Personal Private Use Only 552 KAMANACHAR ॥१३०॥ In Education international
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy