________________
चरित्र
३०॥
नीय । ततस्तत्तरोः पूर्वोक्तं तद्द्वाह्यं । पञ्चांगं गृहीत्वा शीघ्रं समागम्यतां"। शिक्षा दत्वा कीरः पश्चादलितः । पश्चात्स गरुडपक्षिरूपेणोड्डीय देववत्तस्मिन् शैले पश्चाशद्योजनमाने गतः । गन्धानुमानसाभिज्ञानेन तं तरं जानाति स्म । ' स एव निश्चयेन | तरुः । तत उत्तीर्य नेत्रयोर्भपजं छोटयति । ततो नररूपं जातं । भेषजं गृह्णाति । ततश्चेतसि चिन्तयति-केनोपायनाथ स्वस्थाने ब्रजामि' । इति विचिन्त्य चिन्तां प्रपन्नः स्वमुखे निःश्वासं मुश्चति । तत्समयेऽकस्मात्तत्र शुकयुग्मं समेतं । कुमारः सहर्षो जातः । शुकयुग्मं दृष्ट्वा प्रहपंणोवाच-'एहि भोः कीरराज अत्रोपविश । कीरस्तत्रोपविष्टः । कीरण पृष्टं'त्वं कः ? कुतः समागतः ? कथय' इति पृष्टे कुमारः सहपोऽवदत् । तेन कुमारेण यथास्थितः पूर्ववृत्तान्तः सकलोपि | शुकाग्रे निवेदितः । तदा तेन शुकेनोक्तं-'स शुको मद् भ्राता । तच्छरीरे शुकीशरीरे चव कुशलमस्ति ?' । कुमारेणोक्तं तत्र तयोः कुशलमस्ति' । शुकेनोक्तं-' त्वया निःश्वासः कथं मुक्तः १ '। कुमारोऽवक्-'निःश्वासकारणं मे श्रूयतां, शुक-* वचनादत्राहमागतः, अथ कथं यास्यामि ?' । तदाशु शुकी समुड्डीय फलमेकमानीय शुकं प्रति ददाति-स्वामिन्नेतत्फलं माघूर्णिकाय देहि । शुकेन तस्मै फलं दत्तं । कुमारेण गृहीत्वा पृष्टं-एतस्य फलस्य कोऽनुभावः ?' । शुकोऽवक्-'भो| बन्धो श्रृयतां, ग्रीवायां फलबन्धनात् प्रहरेणकेन शतयोजनानि नभोमार्ग गम्यते, इदं फलप्रयोजनं । ततः पुनरपि शुकी वदति| "स्वामिन् अयं वैदेशिको नरोऽपाथेयः, किंचित् शंबलं दीयते । शुकः प्राह-'यथारुचि' । ततः सा शुकी समुड्डीय गिरि| कोटरे रहःस्थाने रत्नभूमिं गत्वा चिन्तामणिरत्नं समानयत् । कुमाराय समर्पितं । इदं चिन्तामणिरत्नं, एतस्यानुभावाचिन्तितं कार्य भवति । इत्याकर्ण्य तत्फलं ग्रीवायां बध्ध्या शुकमुत्कलाप्य तत्स्थानाचलितः । जनकसमीपे गतः । तच्चिन्तामणिरत्नं तत्फलं च
For Personal Private Use Only
552
KAMANACHAR
॥१३०॥
In Education international