SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ नचतुष्टयं पतितं । विषण्णो बदनाग्रे करं दत्वा पश्चाद्वलितः। पित्रा दन्तपातकारणं पृष्टः स मोनमाधाय स्थितः । अन्यदा श्रेष्ठिना | शुकस्योक्तं- भोः शुकराज रहःस्थाने समागच्छ, तब किश्चित्प्रष्टव्यमस्ति । तदा शुकेनोक्तं--'ओम् ' । तदा वनमध्ये द्वावपि | गतौ । निव्यंजने श्रेष्ठिनोक्तं-" भोः कीर पंडित बुद्धिविशारद त्वया पुरा यदुक्तं तत्सर्व सत्यं जातं । स स्पर्शपाषाणो मया * प्राप्तः । अथ कथं तस्योपलस्य प्रतिमां कारयामि ? " । शुको वक्ति-" त्वं मम पूर्वभवमित्रं, तस्मात्तव कथयामि । पुण्या-2 धिक श्रूयतां । एनमुपलं गृहीत्वा प्रभाते सार्थयुतः प्रयाणं कुरु । दिनसप्तकानन्तरं इमामटवीमुल्लंध्य स्थीयतां । अहमपि | सप्रियः सार्थे समष्यामि । पश्चादहं यथायुक्तं कथयिष्यामि" | ततः श्रेष्ठी तत्सम्यग् ज्ञात्वा प्रत्युपे सार्थयुतश्चचाल । शुकोऽपि माथे जगाम । दिनसप्तकैरटवीं समुल्लंघ्य सार्थो विश्रमितः । तदान्यवासरे रहसि श्रेष्ठिना शुकः पृष्टः-'भोः शुकराज परमपाणवल्लभ तवाज्ञा कृता । अथ कि कार्य ? ' स वक्ति-"एपा वल्ली दृश्यते । अस्याः प्रभावात्तव कार्य भविष्यति । कथं ? अस्या | वल्ल्याः पत्राणि गृहीत्वा पिंडीकृत्य नेत्रोपरि पट्टो बन्धनीयः । तत्प्रभावेण पत-त्री विहंगमो भवति । पश्चादुड्डीय चटकपर्वते याति ।। तत्र शाल्मलिकनाम्ना प्रौढतरुरस्ति पटूसास्वादफलः षड्वर्णपुष्पः । तत्पुष्पं च एकदेशे धवलं, पुनरेकदेशे रक्तं पुनरेकदेशे पीतं, 12 पुनरेकदेशे नीलं, एकदेशे श्याम मेघवर्ण च, मध्यभागे पञ्चवर्ण । ईदृशं पुष्पं तवृक्षगुच्छं तवृक्षकाष्ठं इत्यादि पञ्चांग समानेयं । पश्चा-४ सर्व निवेदयिष्यामि"। एतच्छुकमुखाच्छ्रत्वा श्रेष्टिना चिन्तितं-'मुमुखं पुत्रं प्रेपयामि' । पुत्रमाहृय भणति-'भो भद्रतत्काय | शीघ्रमेव कुरु' । तेनोक्तं-'प्रमाणं' । स पक्षीभ्य चलितः । शुको मार्ग दर्शयितुं कियभृमि गतः। मार्गे गच्छतस्तस्य शुकः शिक्षा ददाति--" भोः साचिक तब मागे गच्छतो यत्र पर्वते चिर्भीगन्ध समायाति तत्र स्थीयतां । भूमावतीर्य नयनयोभैषजं छोट M. in Educa t ional For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy