SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ र्श्व २९॥ ww *५० | वारं वारं पुत्रमालिंगति । सहर्षे पुनः पुनश्चुंबति । सुतेनोक्तं- ' आम तताद्य केन कारणेन वारंवारं समालिंगनादिकं स्नेहं | करोषि ? ' । श्रेष्ठिना सकलोऽपि पूर्वभूतवृत्तान्तः पुत्रस्य निवेदितः । तच्छ्रुत्वा पुनः पुनः सहर्षं स्नेहदृष्ट्या कीरं पश्यति । स्नेहेन कथयति--" भोः सत्त्वाधिक परोपकारकारक मम प्राणदातः त्वमेवोत्तमोऽसि त्वमेव मम प्राणाधारः, त्वयैव मम पुनर्जन्म दत्तं । अथाधुना में वाक्यं श्रूयतां भवता स्वेच्छया मद्दत्तानि फलानि नित्यमेव भक्ष्यन्तां । अस्य वाक्यस्य निश्चयं कुरु, येनाहमनृणी भव । मि” । | तद्वाक्यं शुकेन प्रतिपन्नं । तदा स कुमारः प्रतिदिनं मनोज्ञफलानि द्राक्षादाडिमफलादीनि कीरभक्षणार्थं वृक्षोपरि शुभपात्रे निवेशयति । | कीरयुग्मं भक्षयति । स्वेच्छया क्रीडति । श्रेष्ठयादिजनाः सर्वेऽपि प्रीणयन्ति । अन्यदा श्रेष्ठिना क्रय णकमूल्यदर्शनार्थं सिंहलद्वीपे भृत्याः प्रेषिताः । श्रेष्ठी तु तत्रैव वने निवसितः । एकदा कनकश्रेष्टी शरीरचिन्तानिवारणार्थं वारिभृतां ताम्रमयीं झारीं गृहीत्वा गतः । | तत्र वनमध्ये चैकस्मिन् प्रदेशे कृष्णोपलशिला पतितास्ति । तदुपरि ताम्रभाजनं मुक्त्वोत्सर्गार्थं समुपविष्टः । तदा ताम्रभाजनं सुवर्णमयं जातं । तद्दृष्ट्वा श्रेष्टी विस्मितः । सहर्षवदनो जातः । तत्र पाषाणे साभिज्ञानं कृत्वा स्वोत्तारकसन्मुखं चलितः । तदा लघुपुत्रो दुर्विनीतो संमुखो मिलितः । हस्ते नीतभांडं स्वर्णमयं दृष्ट्वा सुतः पृच्छति - ' आम तात कस्येदं भांडं ? ' । श्रेष्ठी वदति'न चात्मीयं' । तदा स पुत्रः पचालितः । स्वनागभांडं क्व गतं ? सर्वत्र विलोकयति । अनुचरः पृष्टः । स यक्ति — 'श्रेष्ठी ताम्रपात्रं गृहीत्वोत्सर्गे गतः । तदा स शंक्तिः, ' हुं ज्ञातं, औषध्या नागपात्रं स्वर्णकृतं । अहमपि गवेषयामि ' । अन्यत्ताम्रभाजनं गृहीत्वा स तत्र पदानुसारेण जगाम । स्वबुद्ध्या चिन्तितवान् किं करोमि ?' | et को नवीनतरुदृष्टः । तत्पत्रजिग्राहयिपयोपानत्सहितः दृषदुपरि चटितः । दुमशाखामवलंब्य करेण पत्राणि गृह्णाति । तावता पदधिष्ठायकेन भूमौ पातितः । तस्य दश For Personal & Private Use Only: Jain Education International * %94%** चरित्र ॥ १२९॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy