________________
हे संकर मा सज्जसि, अह सज्जसि मा देहि माणुसं जम्मं । अह जम्मं मा पिम्मं, अह पिम्मं मा वियोगं च ॥ १ ॥ हा हा हीउ वज्जघडियं, घडियं वज्जेण वज्जसारित्थं । लहविओगकाले, जं न हुओ खंडखंडेहिं ॥ २ ॥ पाणीत वियोग, कादव जिम फाटे हियो । तिमहीज माणस होय, साचा नेह पतीजीए ॥ ३ ॥
ततः श्रेष्ठी बहु बहु विलपन् ऊर्ध्ववदनं कृत्वा विहंगमं वदति
जह तुम्ह सुई वली, तह अहिओ महपुत्त । सुह विलसो तुम्हे विहु, मह बहु दुक्ख ज मित्त ॥ १ ॥ इत्यादिबहुविलपनेन कीरी कीरं वक्ति – “ येन नरेण मम द्राक्षादोहदो पूरितः तस्य महादुःखमस्ति । स्वामिन् तस्य सुत| जीवनोपायं कथय । परोपकाररसिक उपकारं कुरु " । शुको जल्पति – " हे प्राणप्रिये शाहूवलनालिकेरत्वचाया नागस्य चेद् धूम्र | ददाति तदैतस्य श्वासः शरीरे प्रविशति । पुत्रोऽपि जीवति प्रहरानन्तरं नागोऽपि जीवति । एवं जीवनोपायो नान्यः । तच्छ्रुत्वा श्रेष्ठी शीघ्रं स्वोत्तारकान्नालिकेरत्वचां समानीय धूम्रं कृत्वा पुत्रं सचेतनं कृतवान् । तदा स पुत्रः सावधानीभूय तरोरुत्तरितः ।
temational
For Personal & Private Use Only:
www.jalnelibrary.org