SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ वि० १२८॥ RSS दौ मुतौ समेतौ किरयुग्मं पश्यतः । दुर्विनीतेनीतं--'अनेन बाणेनाहत्य कीरं पातयामि, अथवा पाशेन गृहीत्वा क्रीडाथै पञ्जरे प्रक्षिप्यते ' । तच्छ्रुत्वा वृद्धभ्रात्रोक्तं-'मैवं वद, एनं पक्षिणं फलभक्षणविप्रतारणया गृह्णामि' । तदा चैकवंशे शाइबलद्राक्षालु। ब्युपरि पाशयुतो बद्धः । तदा स शनैः शनैः सहकारवृक्षोपरि चटितुमारब्धः । कीरस्तं दृष्ट्वोवाच-" अयमावयोग्रहणार्थ वृक्षोपरि | चटन्नस्ति । परमावां न ग्रहीष्यति । कस्मात् ? वामाक्ष्णा काणकोऽस्ति । वामभागे पीणिकनागोऽस्ति दुमकोटरमध्ये, तं स नई पश्यति । अहमपि वामभागे स्थितोऽस्मि । तेनावां न ग्रहीष्यति" | शुक्योक्तं-" त्वमेव बुद्धिविशारदोऽसि । तव गुणनिष्पन्न नाम । परं तु स्वामिन्मम द्राक्षाया दोहदोऽस्ति । द्राक्षाभक्षणं करोमि । ममानीय समर्पय । येनेच्छां पूरयामि"। शुफेनोक्तं'भद्रे द्राक्षालुंबिपाचे पाशः स्थितोऽस्ति । तेन हेतुना कथं गृह्णामि ?' । शुक्या प्रोक्तं--' चेत् द्राक्षा नानयसि तदा मे प्राण| त्यागो भावीति' । कीरेणोक्तं स्वस्था भव । एप शुक्राक्षो यदा कोटरासन्नः समेष्यति तदा नागस्तस्य श्वास भक्षयिष्यति, तदा च मृतपायो भविष्यति । तदा तब दोहदं पूरयिष्यामि' । तदा तदाक्यं श्रुत्वा सा मौनमाधाय स्थिता । क्षणानन्तरं स दुर्विनीतकुमारो वृक्षमारुरोह । पीणिकस्तस्य श्वासपानाय समागतः । तत्समये तस्य श्वासः पीणिकनागेन भक्षितः । स तत्रैव तरुशाख यामवलंब्य मृतवस्थितः । नागोऽपि मानुपविषप्रयोगेणाचेतनी जातः । सोऽपि तत्रैव स्थितः। उभयोरप्यचैतन्यं जातं । तत्समये कीर उड्डीय चञ्चुघातेन पाशं छित्वा द्राक्षां गृहीत्वा कीरी ददाति इच्छां पूरयति । परस्परं महता प्रेम्णा चंचुः शिरउपरि कृता । शुकः सुखं गृह्णाति । शुकः कीरीमाह्लादयति । अथ श्वेष्ठी मुखमू/कृत्यांगजं निरीक्षते । सुतोऽचेतनरूपो दृष्टः। विरहव्याकुलो जातः । श्रेष्ठी विलपति । करुणस्तरेण वाढं रोदितुं लग्नः । अहो संसारे कृत्रिमस्नेहः । यतः ॥२८॥ on Education internation For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy