SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पार्श्व० १२४॥ नृपेण प्रेरितोऽपि स तथैव भ्रष्टो जातः पुनरपि वर्षानन्तरं तथैव तत्रागात् । नृपोऽपि तथैव समागत्य तमत्रवीत् — “ महानुभाव संयममेरुमारुह्य किमात्मानं पातयसि ? राज्यादिसंपदस्तु सुलभाः, जिनधर्मस्तु दुर्लभः " | कंडरीकः प्राह - “ अमूभिर्वचोयुक्तिभिर्मम प्रयोजनं नास्ति । अथ दीक्षयाऽलं । मयेदं दुष्करं न शक्यते " । नृपः प्राह - ' इदं राज्यं गृहाण, मदीयं चेप्सितं जातं ' । नृपः पुनराह - ' भो नरेन्द्रा भो अमात्या अस्यैव राज्याभिषेकः कार्यः, अहं परिव्रज्यां ग्रहीष्ये ' । इत्युक्त्वा पुंडरीकनृपतिः कंडरीकस्य साधुलिंगान्यग्रहीत् । स्वयमेव दीक्षां गृह्णाति । कंडरीकोऽथ कृष्णास्यैः पौरामात्यादिभिः सह पुरीं प्रविश्य गृहान्तर्गत्वा समुपाविशत् । 'सिंहवनिष्क्रम्य जंबूकोऽधुना जातः ' । सामन्तमुख्या इति विचिन्त्य तं हसन्ति निन्दन्ति तं न नमन्ति । ततः कंडरीकनृपतिर्दध्यौ — 'प्रथमं भोजनं कृत्वा पश्चात् दुष्टानाममीषां निग्रहं करिष्ये' । सोऽचिरात्सर्वान्नानां पाकमकारयत् । क्रमेण वारंवारं सर्वान्नैभोजनं स तथाकरोद्यथा भृत्यैर्भुजयोर्धृत्वा शय्यां नीतः । मध्यनिशि विशुचिका जज्ञे । शूलं कर्कशमुत्पन्नं । वातो रूद्रः । स तीव्रवेदनया प्रलापं कर्तुमुद्यतः । तदा केनापि तस्य प्रतिक्रिया नो चक्रे । तदनु तेन चिन्तित - 'य देषा रात्रिर्विभाति तदा मंत्रिवैद्यादीन् संहरामि ' । इत्थं रौद्रध्यानमयमानसो मृत्वा सप्तमावनौ नारको जज्ञे । अथ पुंडरीको राजर्षिचिन्तयति - 'धन्योऽहं येन मयाऽयं साधुधर्मः प्राप्तः । गुरुसमीपे गत्वा चारित्रं पालयिष्ये' । इति चिन्तयन् क्षुत्तृट्तापादिदुःखादचलमानसो मार्गातिगमनात् गलद्रक्तपदः श्रमात् श्रान्त एकस्मिन् ग्रामे स उपाश्रयमयाचत । तत्र तृण संस्तार के प्रशस्य लेश्यः स उपविश्येदं चेतसि धर्मध्यानं भावयामास - "कदाहं गुरुसमीपे गत्वाऽशेषकर्मनिर्मूलनक्षमां यथोचि (दि)तां परिव्रज्यां पालयिष्यामि । इति चिन्तयन् बाढतरं व्याकुलो जातः । तदा मस्तकेऽञ्जलिं बद्ध्वा स्पष्टाक्षरैरिदं बभाण - " नमोऽर्हद्भयो भगवद्भयः । नमो मे धर्माचार्येभ्यः । अहमव Jain Education International For Personal & Private Use Only चरित्र ॥ १२४॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy