SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ चरित्र "भ्रातस्त्वं किं मां भवसमुद्रे पातयसि । मयापि धर्मः श्रुतः। अहं प्रव्रज्यां गृहीत्वा जन्म सफलीकरिष्ये"। पुंडरीको जगाद"भ्रातश्चारित्रं दुष्करमस्ति । सर्वभूतेषु शमता दया च पाल्या । सर्वदा सत्यं भाषितव्यं । तृणमात्रस्याप्यदत्तस्य विवर्जनं कार्य । ब्रह्मबतं सदा धार्य । सर्वदापि परिग्रहस्त्याज्यः । रात्रौ चतुर्विधाहारविवर्जन कार्य । द्विचत्वारिंशद्दोषविवर्जित आहारो ग्राह्यः । अशुद्धयमानमाहारं गृह्णन् चारित्रभ्रष्टत्वं भवति । चतुर्दशविधोपकृत्यानि धार्याणि । सिध्धान्तेऽप्युक्तंपत्तं १ पत्ताबंधो २ पायट्ठवणं च ३ पायकेसरिया ४। पडलाइं ५रजत्ताणं६ गुच्छओ७ पायनिजोगो॥ तिन्नेव य पच्छाणं १० रयहरणं ११ चेव होइ मुहपत्ती १२।। एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥२॥ ___एए चेव दुवालस मत्तयरेग चोलपट्टो अ । एसो चउदसरूवो उवही पुण थेरकप्पमि ॥३॥ साधुना संनिधौ संचयस्त्याज्य एव । गृहस्थस्य संस्तवो न कार्यः कदापि हि । पुष्टा रागादयोरयो जेतव्याः । खड्गधारोपमं है। व्रतं वर्तते । त्वं बालोऽसि । इदं व्रतं भुजाभ्यामब्धितरणसंनिभं चास्ति । परीषहाः सोढुमशक्याः। अधुना गृहिव्रतासक्तो राज्यं पालय । समतिकान्तयौवनः परिव्रज्यां त्वमाश्रयेः" । इत्यादियुक्तिभिरुक्तोऽपि कदाग्रहं नामुञ्चत् । अथ कंडरीको नृपेण प्रधानश्च *वार्यमाणोऽपि व्रतमग्रहीत् । राज्ञा भ्रातुर्निक्रमणोत्सवोऽकारि । ' यावद्राज्यधरः कोऽपि स्यात्तावद्विभो स्थीयतां' मंत्रिभि XKAKKARACK ॥१२३॥ In Education International For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy