________________
चरित्र
"भ्रातस्त्वं किं मां भवसमुद्रे पातयसि । मयापि धर्मः श्रुतः। अहं प्रव्रज्यां गृहीत्वा जन्म सफलीकरिष्ये"। पुंडरीको जगाद"भ्रातश्चारित्रं दुष्करमस्ति । सर्वभूतेषु शमता दया च पाल्या । सर्वदा सत्यं भाषितव्यं । तृणमात्रस्याप्यदत्तस्य विवर्जनं कार्य । ब्रह्मबतं सदा धार्य । सर्वदापि परिग्रहस्त्याज्यः । रात्रौ चतुर्विधाहारविवर्जन कार्य । द्विचत्वारिंशद्दोषविवर्जित आहारो ग्राह्यः । अशुद्धयमानमाहारं गृह्णन् चारित्रभ्रष्टत्वं भवति । चतुर्दशविधोपकृत्यानि धार्याणि । सिध्धान्तेऽप्युक्तंपत्तं १ पत्ताबंधो २ पायट्ठवणं च ३ पायकेसरिया ४। पडलाइं ५रजत्ताणं६ गुच्छओ७ पायनिजोगो॥
तिन्नेव य पच्छाणं १० रयहरणं ११ चेव होइ मुहपत्ती १२।।
एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥२॥ ___एए चेव दुवालस मत्तयरेग चोलपट्टो अ । एसो चउदसरूवो उवही पुण थेरकप्पमि ॥३॥
साधुना संनिधौ संचयस्त्याज्य एव । गृहस्थस्य संस्तवो न कार्यः कदापि हि । पुष्टा रागादयोरयो जेतव्याः । खड्गधारोपमं है। व्रतं वर्तते । त्वं बालोऽसि । इदं व्रतं भुजाभ्यामब्धितरणसंनिभं चास्ति । परीषहाः सोढुमशक्याः। अधुना गृहिव्रतासक्तो राज्यं
पालय । समतिकान्तयौवनः परिव्रज्यां त्वमाश्रयेः" । इत्यादियुक्तिभिरुक्तोऽपि कदाग्रहं नामुञ्चत् । अथ कंडरीको नृपेण प्रधानश्च *वार्यमाणोऽपि व्रतमग्रहीत् । राज्ञा भ्रातुर्निक्रमणोत्सवोऽकारि । ' यावद्राज्यधरः कोऽपि स्यात्तावद्विभो स्थीयतां' मंत्रिभि
XKAKKARACK
॥१२३॥
In Education International
For Personal Private Use Only