________________
R
| कातकेनेहागतो"। तदा चक्रिणा चिन्तितं-"अहो धन्योऽहं, मदपं सर्वत्र वर्ण्यते । अहो विश्री मदीयं रूपं अधुना किं दरीहइयते ? स्तोककालं प्रतीक्ष्यतां । अधुना मम मज्जनावसरोऽस्ति । मज्जनं विधाय भूषणैः शरीरसंस्थितिं कृत्वा सभामलंकरोमि तदा मम सिंहासनाधिरूढस्य रूपं युवां प्रेझेयां" । इत्युक्तौ तौ द्विजो ततः स्थानादन्यत्र निर्गतौ । अथ नृपः शीघ्रं स्नात्वांगमंडनभूष-11 णादिकं कृत्वा राजसभायां सिंहासनमलंकृत्य तो द्विजो समाजूहबत् । ताभ्यामागत्य तदेहशोभामनीदृशीं दृष्ट्वा समुत्पन्नविषादाभ्यां | वदनं विच्छायीकृत्य भूपतिर्भणितः - अहो मनुष्याणां रूपतेजोयौवनसंपदोऽनित्याः क्षणमात्रेण नाशं गताः। ततश्चक्रवर्ती तावपृ
च्छन्-'भो द्विजो युवां कथं सविषादौ संभ्रान्तौ बूथः ? ' । पुनस्तावप्पभणतां-"भो महाराज देवानां रूपतेजोबलश्रियः शेषष-18 | ण्मासादर्वाग् हीयन्ते, मनुष्याणां तु क्षणेन हीयन्ते । अस्माभिस्तु तव रूपश्रिय आश्चर्य दृष्टं । अहो संसारस्यानित्यता| यत्प्रातस्तन्न मध्याह्ने यन्मध्याह्ने न तनिशि। निरीक्ष्यते भवेऽस्मिन् हि पदार्थानामनित्यता ॥१॥
चक्री प्राह-'युवां कथं जानीथः?' तदा तो देवी प्रकटीभृय भूपस्य परमार्थ यथास्थितं शशंसतुः - "आवामिन्द्रेण वार्णतं तव रूपमश्रद्दधानी समागतौ । इन्द्रण यद्वर्णितं ततोऽधिकमभूत् । परंतु क्षणेन विनष्टं । तवांगे रोगाः प्रादुर्भूताः । अंग | विच्छायं जातं । अथ यथायुक्तं कुर्याः" । इत्युक्त्वा तौ दिवि गतौ ।
* ॥१२१॥ उपदेशमालायां चोक्तमस्तिथेवेण वि सप्पुरिसा सणंकुमारुब्व केइ बुझंति । देहे खणपरिवीणे जं किर देवेहिं से कहिअं ॥१॥
AAOR
in Education international
For Personal & Private Use Only
www.jainelibrary.org