________________
**
FAR
**
शतकन्याः परिणीताः। तत्रोत्तरश्रेणीविद्याधराणां पञ्चशतकन्याः परिणीताः । तत्रस्थविद्याधरनृपैस्तस्याभिषेकः कृतः। वयं तवाज्ञाकारिणः स्म इत्यवोचन । कियदिनानि तत्र स्थित्वा चतुरंगचमृयुतो व्योमगताश्वेभविमानारूढः स्वनगरे समागतः । तत्र पुत्रविरहजनितदुःखतप्तं पितरं ननाम । तत्र पितरौ परमानन्दनन्दिनी जातौ । नागरा अपि मुदं प्राप्ताः । अन्यदा चक्रादीनि चतुर्दश महारत्नानि समुत्पन्नानि । क्रमेण सर्व भरतं साधितं । नव निधयः समुत्पन्नाः । विश्वविख्यातः सुप्रसिद्धो दीप्ततेजा महांश्चक्रवर्ती संजातः । चक्रवतिसंबन्धिनो महाभोगानुदारान् भुजानस्य तस्य कालो याति ॥
अन्यदा देवलोके सौधर्मेन्द्रः सभासीनो नाटकं प्रेक्षमाणोऽस्ति । अत्रांतरे संगमाख्यो देव ईशानदेवलोकतः सौधर्मेन्द्रस|मीपे समागतः। तद्देहप्रभया सभास्थिताः सर्वे सुरा निष्प्रभा जाताः यथा मूर्योदये चन्द्रादिग्रहाः सर्व निस्तेजसो भवन्ति । स देवो देवसंबन्धि कार्य कृत्वा स्वं विमानं गतः । तदा तैर्विस्मितैर्देवैर्देवेन्द्रः पृष्टः-'अयं देवः केन कारणेनातीव तीव्रतेजा दृश्यते ?'। सुरेन्द्रेणोक्तं-"अहो देवाः श्रूयतां अनेन प्राच्यभवे आचाम्लवर्धमानाख्यं तपः कृतं तेनेदृशं तेजः समजनि " । पुनर्देवैः | पृष्ट-' स्वामिन्मनुष्यलोके कोऽप्यधिकरूपवानस्ति ? ' । तत इद्रोऽवदत्-" मनुष्यलोकेऽधुना कुरुवंशविभूषणो हस्तिनागपुरे | सनत्कुमारश्चक्रवर्ती राज्यं करोति । सोऽधिकरूपवानस्ति । देवेभ्योऽप्यतिरिच्यते"। तन्निशम्य सुराः सर्वेऽपि विस्मयं प्राप्ताः । जयविजयौ द्वौ देवा तद्वचोऽश्रद्दधानौ विप्ररूपेण भुवमागतौ । चक्रवर्तिभवनद्वारे वेत्रिमुक्तद्वारी तो प्रविश्य चक्रवर्तितनुरूपं विलोकयन्तौ मुदमापतुः- यदिन्द्रेणोक्तं तत्सर्व सत्यं' । ताभ्यां तैलाभ्यंगविधिं कुर्वन् नृपो दृष्टः । तदा चक्रिणा पृष्ट-'युवां को ? किमिहागमनकारणं?' । तावूचतु:-" नरेन्द्र आवां विप्रो । जगत् त्रये तब रूपमधिकतरं वर्ण्यते । तद् द्रष्टुं
**
RIAL
*
*
For Personal & Private Use Only