________________
oll
16101%
अथ सनत्कुमारकथा ।
अस्मिन्नेत्र भरतक्षेत्रे कुरुजंगलदेशे महर्द्धिभरसंपूर्णं हस्तिनागपुरं पुरं वर्तते । तत्राशेषविक्रमाक्रान्तारिगणो वीरसेनामिधो राजास्ति । तस्य सहधर्मचारिणी सहदेव्यभिधाना पट्टराज्ञी समस्ति । सा शीलालंकृतगात्रा पवित्रपुण्यपात्रा । तस्या- | चतुर्दशस्वमसूचितः सर्वशुभलक्षणसंपूर्णः श्रीमान् सनत्कुमारः सुतः समजनि । तस्य सूरराजसुतः कालिन्दीकुक्षिसंभवो | महेन्द्रसेनाख्यः पांशुक्रीडितः सखास्ति । स सनत्कुमारो मित्रेण सह स्तोकैर्दिनैः सकलाः कला ग्राहितः । कुमारः शिष्टजनोचितान् विविधान् विनोदान् कुर्वन् सर्वेषां प्रीतयेऽजनि । अथास्य यौवनारंभेऽन्यदा वसन्तर्तुः समागतः । सनत्कुमारो मित्रेण सह नागरजनेश्व समं वने गत्वा नानावसन्तक्रीडाभिविरं चिक्रीड । अथासन्नसरसि कुमारः समित्रो जलक्रीडां करोति । अथेभः कोऽपि तत्र समागतः । स्वशुंडेनापि कुमारं समित्रं स्वस्कन्धे कृत्वा नभसि समुड्डीनः । कुमारो हस्तिस्कन्धसमारूढः पृथिव्यां नानाविधकौतुकानि विलोकयति । क्रमेण करी. वैताढ्ये दक्षिणश्रेण्यां स्थन् पुरनगरसमीपवने गत्वा कुमारं मुमोच । स करी नगरे गतः । तत्र राज्ञांग्रे निवेदितं - 'स्वामिन्मया सनत्कुमारः समानीतः' । तत्र कमलवेगनृपतिः सपरिकरो वने गत्वा सनत्कुमारं प्रणम्य प्रोक्तवान्- "स्वामिन् मम मदन कलाभिधाना सुतास्ति । नां च यौवनावस्थां ज्ञात्वा मयैको नैमित्तिकः पृष्टः अस्या: को वरो भावीति । तदा नैमित्तिकेनोक्तं - एतस्याः सनत्कुमारश्चक्री भर्ता भविष्यति । तस्मान्मया युष्मदाकारणार्थं विद्याधरः प्रेषितः, भव्यं जातं । नगरमध्ये समागच्छतु " । तदा चक्रवर्ती महोत्सवपूर्वकं नगरमध्ये समागात् । तत्र नृपेण कन्यायाः पाणिग्रहणं कारितं । अन्यरपि विद्याधरैः स्वस्वकन्या दत्ताः । पञ्च
Jain Education International
For Personal & Private Use Only
चरित्र
1122011
www.jainelibrary.org