________________
Jain Educat
प्रव्रज्यां कुरु " । मुनिरुवे - " दृष्टिविषाहितुल्याः शल्योपमा बहुवारान् शुक्तास्तथाप्यसंतुष्टस्य जीवस्य नो धृतिः " । शक्रेणेत्यादि भणितोऽपि नमिर्त्रतान चलति । ततः शक्रः साक्षाद् भूत्वा नमिं नत्वेदमत्रवीत् -"त्वं धन्यः, त्वं कृतपुण्यः, त्वं महानुभावः, तवैव गोत्रं श्लाध्यं येन त्वया संसारस्तृणवच्यक्तः " । इत्येवं स्तुत्वा नत्वा वन्दित्वा त्रिः प्रदक्षिणां कृत्वा देदीप्यमानकुंडलो हरिः देवलोके जगाम । तदनु नमिराजर्षिः प्रत्येकबुद्धो निरतिचारं चारुचारित्रं प्रतिपाल्य कर्मक्षयं कृत्वा केवलं प्राप्य सिद्धिं गतः । मदनरेखापि चारित्र प्रतिपाल्य मोक्षं गता । ते धन्या ये मदनरेखाबच्छीलं पालयन्ति । ते च मुक्तिं प्राप्नुवन्ति । तेऽपि धन्या ये नमिराजविद्राज्यं त्यक्त्वा चारित्रं गृहीत्वा पालयन्ति । तेऽपि च सिद्धिगतिं प्राप्नुवन्ति ।
अधुना तप उच्यते - अनन्तकालनिचितानि निकाचितान्यपि कर्मेन्धनानि तपोऽग्निना दांते । यतःकान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना, दावाग्निं न यथा परः शमयितुं शक्तो विनाऽम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथांभोधरं, कर्मोंघं तपसा विना किमपरं हन्तुं समर्थं तथा ॥ १ ॥ यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यः कर्मणां, स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ॥ २ ॥ अहो महानुभावाः तत्तपस्तप्यतां यत्तपःप्रभावात्सनत्कुमारः प्राज्यं राज्यं परित्यज्य लब्धीः प्राप्तवान् । तद्व्याख्यायते । तथाहि
For Personal & Private Use Only
www.jainelibrary.org