________________
चरित्र
KARॐॐॐ
बदल्य वं मां भतारं प्रतिपद्य राज्यस्वामिनी भव ।" तन्निशम्य गज्ञी ज्ञातोदन्ता तां दतीमेवं जगाद-"भो दतिके नेदं कार्यमुनमानां । शाऽप्युक्तमस्ति
अणंता उ पावरासीओ जया उदयमागया। तया इत्थित्तणं पत्ता सम्मं जाणेइ गोयमा ॥१॥ इत्थित्तणेण य पत्ते जइ सीलगुणो नहु । पप्भंतस्स तं जम्मं ता जाणह कंजियं कुहिकं ।। २॥ तस्मात्कारणात् स्त्रीणां गुणः शीलमेवेति । किं च सत्पुरुषा मृत्युमपि अंगीकुर्वते, परंतु लोकदयविरुद्धं शीलखंडनं कथमपि नाचरन्ति । यतः--
जीवघातादलीकोकात् परद्रव्यापहारतः । परस्त्रीकामनेनापि व्रजन्ति नरकं नराः ॥१॥ तस्मान्महाराज संतोपं कुरु । कदाग्रहं मुश्च । इयं तृष्णा न कार्यव" । इत्यादि तस्या गदितं दृती राजे न्यवेदयत् । तथापि नृपस्य कामतृष्णा सदुपदेशजलैन शशाम । एकदा नृपो मनसि दध्यौ-"भ्रातरि युगवाही जीवति सत्येपा नान्यमिच्छति, तस्मात्तं न हत्वा बलादिमां गृह्णामि' । इति निश्चित्य स नृपो भ्रातरं हन्तुकामः प्रस्तावं वीक्षते । अहो महाकाममोहविडंबनां विलोकयन्तु
न हि पश्यति जात्यन्धः कामान्धो नैव पश्यति । न पश्यति मदोन्मत्तो अर्थी दोषं न पश्यति ॥१॥ • तथा चदूधे सींच्यो लींबडो थांणो कीड गुलेण । तो ही न ठंडइ कडुपणे, जाते हिं निणे गुणेण ॥१॥
॥११४॥
in Education International
For Personal & Private Use Only
'www.jainelibrary.org