SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ४) वारंवार पुनः पुनः न भक्षणीयं । विभूसणाइ विभूषणां स्वच्छवस्त्रं स्नान मज्जनं तैलमर्दनं अंगशोभाकरणं ब्रह्मचारिणा त्याज्यं । इमा नवमिता वाटिकाः ताः संरक्षणीयाः निरतिचारेण ब्रह्मचर्य पालनीयमिति ॥ पुंसा स्वदारसंतोषव्रतं पालनीयं, स्त्रिया स्वपुरुषसंतोषव्रतं पालनीयमेव । विषयव्याकुलैः शीलं खंडितं मनसापि यः। ते यान्ति नरकं घोरं यथा मणिरथो नृपः ॥१॥ सती मदनरेखेव पालयत्यमलं व्रतम् । यः स धन्येषु रेखाप्तो भवेत्सुगतिभाजनम् ॥२॥ ॥अथ मणिरथनृपमदनरेखयोः संबन्धः॥ अस्त्यत्र भरतेऽवन्तीदेशे सुदर्शननाम्ना पुरं श्रियो निवासस्थानं । तत्र मणिरथो राजा राज्यं करोति । स पापिष्ठो लंपटः।। तभ्राता युगवाहुयुवराजः शुभमना दयावान् दानवान गुणवान् उत्तमः । तस्य मदनरेखा नाम सद्गुणशालिनी सती साध्वी भार्याऽस्ति । सा रूपवती सती जिनधर्मरता ज्ञातनवतचा द्वादशवतरताऽस्ति । सा स्वपतिभक्ता पौपधप्रतिक्रमणादिकं करोति । स्वपतिना सह संसारमुखं भुनक्ति । तयोश्चन्द्रयशा नामाङ्गजोऽस्ति । अथान्यदा तां मदनरेखां जवनिकान्तरितां सालंकारां रसुभगां मणिग्थनृपाऽपश्यत् " अहो केयं सुगंगनाबद्राजते ? ईदृशी विद्युल्लतारद्धाजमाना मम भार्या नास्ति । एपा ध्रुवं मया ग्राह्या प्रथमं प्रलोभये"। ततोऽसौ नृपः पुप्पतांब्लवस्त्रालंकारादिकं तस्याः प्रहिणोति । सा निर्विकल्पा ज्येष्ठस्यायं प्रसाद इति ज्ञात्वा नृपप्रेपितं सर्वमपि गृह्णाति । एकदा राज्ञा दूती प्रहिता । सा तां मदनरेखामित्यवोचत्-" भद्रे तव गुणग्रामे रक्तो राजा AASACRACANCHAR SARKAR-%ex lain Educ a tion For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy