SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ & विमृश्य म्यम्वपितृणामुक्तं । तैरुक्तं-'गृहे धनं प्रचुरमस्ति, यथेच्छं भुञ्जीत' । पुत्रैरुक्तं-'निश्रयेन वयं गमिष्यामः आज्ञा है| ददतु' । पुनः पितृभिरुक्तं-" यूयं मुग्धाः जना धूर्ताः, विषमाः परदेशाः, अधिव्यापारो विशेपदुष्करः" । इत्यादिभिर्युक्ति-2 चरित्र भिवादं वारिता अपि ते समुद्रगमना-सुका वभूवुः । भांडैः पवहणं भृत्वाऽपशकुनारिता अपि चेलुः । दिनत्रयं जलवर्मनि गताः । | तावन्नभसि गजित विद्युइंडो महायातोत्पातश्च बभूव । तदा महमा प्रवहणं भग्नं । प्रवहणस्था लोका जलधौ दिशो दिशं त्रुडिताः। केपि फलकाधारण गताः । चन्द्रस्तु फलकाधारं प्राप्य सप्तमेऽति जलवस्तटं प्राप । चिने चिन्तयामास-" हा मया सर्वो जनः कटे क्षिप्तः । पितृभिः स्वजनलोकवारितं कार्य हठात् कृतं यत्तत्फलं सांप्रतं दृष्टं । अथ मम जीवितेन किं?" इति ध्यात्वा वस्त्रपार्शन तरावात्मीयकंटं बध्ध्या तरी लंबितः। अथ कोऽपि विप्रः पाशं छुरिकया छित्त्वाऽब्रवीत्-"भोः साचिक त्वया आत्मघातपा| तकं न कार्य, शास्त्रे महद् दृपणं कथितं' इति कथयित्वा गतः । ततोऽन्यत्र पर्वतान्तरे गत्वा तथैव गलपाशः प्रारब्धः। तत्र केनापि | साधुना कायोत्सर्गस्थितनोक्तं—'मा साहसं कुरु' । ततश्चन्द्रेण विलोकितं । पादपान्तरितो मुनिष्टः । मुनिं नत्वा प्रोक्तं४'नाथ मम मन्दभाग्यस्य जीवितेन किं ?' | साधुरब्रवीत्-"आत्मघातपातकेन जीवा दुर्गतिं यान्ति, नरो जीवन भद्रं प्राप्नोयति । मदीयोऽत्र दृष्टान्तः तं शृणु-श्रीमंगलपुरे राजा नीतिविचन्द्रसेनाख्यो राज्यं करोति । तस्य भानुमंत्री प्रधानः । तद्भार्या M ॥११॥ सरस्वती । तयोः परस्परमत्यन्तप्रीतिः । अन्यदा पल्यंके सा रुदन्ती भानुमंत्रिणा दृष्टा । तेन पृष्ट--'प्रिये किं रोदिषि ?'। साsहै वदत्-'नाथ न किंचन'। पुनराग्रहेण पृष्टा साध्वोचत्-"स्वप्नेऽद्य स्वामिन्नन्यस्त्रिया सह विलासं कुर्वस्त्वं दृष्टोऽसि । तेन | कारणेनाहं रोदनं कुर्वे "। तच्छ्रुत्वा सचिवो दध्यौ--'या स्वप्नेऽपि सपत्नीं वीक्ष्य दुःखं विभर्ति सा प्रत्यक्षं दृष्ट्वा कीम् ANSACH in Education internation For Personal & Private Use Only IMONainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy