________________
*SARASHALAWERS
दोच्चणं भवग्गहणेणं सिखंति जाव सम्बदुक्खाणमंतं करेंति एवं जाव तेरस भवा नाइक्कमति जहन्नहाउ सहस्सामी" | मुग्धत्वेनापि |
दानं दत्तं पात्रे सिध्ध्यै स्यात् । अत्राथे निदर्शनं कथ्यते । तथाहि ४ महाविदेहक्षेत्रे पुष्कलावतीविजये जयपुरनगरे जयशेखरो नृपती राज्यं करोति । तत्र व्यवहारितनयाश्चत्वारोऽपि मित्रत्वेन & सन्ति । आद्यश्चन्द्रः, तथा द्वितीयो भानुः, तृतीयो भीमः, तुर्यः कृष्णः । ते मिथः परस्परमेकीभृताः परममित्ररूपाः परमेष्टा अन्योन्यं हसन्ति क्रीडन्ति च । उक्तं चक्षीरेणात्मगतोदकाय सकला दत्ता निजा ये गुणाः क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हृतः।।
गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥१॥ हैं ददाति प्रतिगृह्णाति गुह्यमाख्याति वक्ति यः। भुक्ते भोजयते चैव पड्विधं प्रीतिलक्षणम् ॥२॥
पित्रोपार्जितां लक्ष्मी ते विलसन्ति । एकदा चन्द्राचिन्तयन--"खलु वयं सद्भाग्याः बाल्यभावे मातस्तन्यं पितुर्धनं भुज्यते तद्वरं । यौवने तु यः खभुजोपार्जितं वित्तं भुंक्ते ददाति च स उत्तमः, अधमो मूलहरः । तस्माद्धनोपाजनोपायः कार्य एव | आयाभावे व्ययःन क्रियते । उक्तं च-- अनायव्ययकर्ता च अनाथकलहप्रियः। आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ॥१॥ इति विमृश्यान्येषां त्रयाणां मित्राणां स्वाभिप्रायं कथयति । तैः सर्वैर्विमृष्टं-- यानपात्रेण जलधिव्यापारः क्रियते'। इति
Bain El
t erations
For Personal & Private Use Only