SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ चरित्र ९ *SHESH द्वेष्योऽपि संमतः श्रेष्ठस्तस्यार्तस्य योषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टोऽङ्गुष्ठ इवाहिना ॥१॥ ___ अधाहं निरंकुशतया सर्वत्र भ्रमामि, चौर्य करीमि, घृतं रमे, भिक्षा प्रतिगृहं याचे, शून्ये देवकुले शये, पापकर्माणि कुर्वन्नत्रागतः चोर्याद्यर्थ रात्रावद्य प्रवृत्तः तव भृत्यैर्दष्टः अत्रानीतः इत्थमात्मीयवृत्तान्तो मया कथितः । अथ नाथ यथोचितं कुरु" । तदा राज्ञा चिन्तितं-'नृपेश्चौरी न मोक्तव्यः' इति विमृश्य नृपेण तलारक्षकस्योक्तं-'एतस्य शूलारोपणं कुरु । तावत्तलारक्षकेण सचालितः। | इतश्च नृपस्य वामपक्षासनासीना प्रियंकरा पट्टराज्ञी तं कांदिशिकं दीनं शरण्यरहितं चौरं वीक्ष्य नृपं विज्ञपयामास-"नाथाद्यायं मम समर्म्यतां यथाऽहमेकदिवसं मनोरथमस्य पूरयामि, आगामिकदिवसे प्रातः तवाग्रे ढाकयामि । " अनुल्लंध्यवाक्यत्वान्नृपेण राज्याः स चारः समर्पितः । राश्या बन्धनमुच्छेद्य निजावासमानीतः। परिवारजनाः पट्टराज्याज्ञया तं शतपाकायैस्तैलैः सादरमभ्यंग्य स्नानपीठे | विन्यस्य सुवर्णकलशाहितैः पुष्पवासितैः स्वच्छैः सलिलैरुष्णः स्नपयामासुः । ततः सुकुमालसूक्ष्मवस्त्रेण गृहितांगं कृत्वा कदलीगर्भसंकाशं |दिव्यनेपथ्यं परिधाप्य कृष्णागरुधूमेन शिरोरुहान् धृपयन्ति । सचन्दनरसेनांगं विलिप्य यथास्थानमाभरणानि निवेशयमासुः। बाहो| वीरवलयेऽङ्गुलिर्मिकाः कर्णयोः कुंडले मृनि मुकुटं कंठे च हाराहारादीन्निवेशयन्ति । ततो विशदासने समुपवेश्य स्वर्णाधारस्थसुस्थालकच्चोलाद्यममंडयन् । पश्चाद्वहुवर्णकं पक्वान्नं घृतपूरादिकं शालिदालिघृतशाकादिकं दध्योदनमखिलं परिवेष्य राज्ञी सगौरवं स्वयं पार्श्वस्थिता भोजनं तमकारयत् । ततः कर्पूरमिश्रं ताम्बूलभक्षणं कारयति । तदनु पर्यकेऽस्य निपण्णस्य पुरश्चित्रकथाकाव्यरसविनोदान् देव्यचीकरत् । अथापराह्नसमये राझ्यादेशेन किंकरर्वरतुरंगममारोप्य पट्टसूत्रमयीं वल्गां करपल्लवे दधानः शिरस्यातपत्रं विभ्राणो विश्वम् यत्नात् शतसंख्यामितभेटः परिवृतः पञ्चशब्दवादिबनिघोपपुरःसरं सर्वत्र नगरमध्ये मन्दं मन्दं ॥१०९॥ on International For Personal & Private Use Only W ww.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy