________________
***
**
"अजातमृतमूर्खेभ्यो मृताऽजाता वरं सुताः । यतस्ते स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥१॥" | देवानां पूजादिकमुपयाचते, विविधौषधानि करोति, परंतु किमपि नायाति । यौवनं प्राप्तः । लोका वदन्ति–'अयं का मूर्खः । वैराग्यात्स विमलचन्द्राचार्यपार्थे प्रव्रज्यां जग्राह । स क्रमेण चारित्रं पालयति, योगोद्वहनं करोति तत्रापि किंचित्पठनं
नायाति । द्वादश वर्षाण्याचाम्लादि तपः करोति, तथापि किश्चिदक्षरमात्रमपि नायाति । गुरुणा प्रोक्तं-“भोः माधो तब पूर्वार्जितं | कर्म प्रकटीभृतं खेदं मा कुरु' रे जीव मा रुप मा तुप' एवं पठ" । तदपि नायाति । मासतुस मासतुस' एवं स पुनः पुनः
पठति । लोका वदन्ति" अयं - मासतुसनामा ऋषिः । एवं नाम प्रदत्तं । स मासतुसपिरीहापोहं कुर्वन्नाचाम्लानि ४ कुर्वन् शुक्लध्यानं ध्यायन केवलज्ञानं प्राप्तः । तत्रासन्नसुरैर्दुन्दुभिध्यानपूर्वकं स्वर्णपद्मरचना कृता। तत्रासीनः केवली धर्ममादिशत्-- &I“भो जना मया पूर्वभवे सच्छाखाध्यापनव्याख्यावाचनरधीयानेषु ( शिष्येषु ) सत्सु भनमनसा ज्ञानावरणीयं कर्म बद्धं ।
अस्मिन् भवे तत्कर्म पूर्वार्जितं ममोदयं प्राप्तं-" हसंतो हेलया कम्मं रोअंतो नवि छुट्टए"। एतस्य कर्मणः क्षये कंवलज्ञानं समुत्पन"। इत्थं तस्योपदेशेन भव्यजन्तवः प्रबुद्धाः। स केवली पृथिव्यां विहरन् बहून् प्रतिबोधयन् शत्रुञ्जयपर्वते सिद्धः। इत्थं ज्ञात्वा ज्ञानं प्राप्य जलस्थतैलबिन्दवत्सर्वत्र विस्तारणीयं ।
द्वितीयमभयदानं । मार्यमाणो जीवो रक्ष्यते तदभयदानं । त्रिभुवनैश्वर्यदानादभयदानमतिरिच्यते । भयभीतानां प्राणिनामभयं | यत्प्रदीयते तदप्यभयदानं । यतःal हेमधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके यः प्राणिष्वभयप्रदः ॥१॥
*
MAGICACAMARCH
*
॥१०८॥
For Personal & Private Use Only