________________
RAL
चरित्र
AMAMRAKAR-MAAMA-MAX
मया चिन्तितं, क्वाहं मुञ्चयं ? पतिप्यन्ति अमी कणाः इति विचिन्त्य मया मक्षिताः" । ततः श्रेष्ठिना विमृश्य स्वजनसमक्ष स्वभवने खंडनं पीपणं रन्धनं परिवेपणादिकं कार्य ददे । सापि तत्कार्य कुर्वन्ती क्षणमात्रमपि सुखं न प्राप । तृतीया रक्षिकानाम्नी वधुः श्रेप्टिना समुल्लापिता-'वत्स शालिकणान्मम देहि । ततः सा सहर्ष स्ववेश्मनि समेत्य स्वभूषणपेटिकामध्याच्छालिकणानादाय श्वशुरम्य प्रदत्तवती । श्वशुरोऽवदत्-'ते एवान्ये वा ?' तयोक्तं-ति एव, नान्ये, मया स्वाभरणपेटिकायां स्थापिता अभू
वन्' । ततस्तेन सा द्रव्यस्वामिनी कृता । यत्किंचिद् गृहे रत्नस्वर्णादिकं वस्त्वस्ति तत्स्वामिनी जावा सा सुखिनी सबभूव । जनः प्रशंसिता । ततस्तुरीया रोहिणी वधूः समालापिता-पुत्रिके मम त्वं पञ्च ब्रीहिकणान् प्रदेहि। ततस्तया प्रण-13 |म्पोक्तं-'आम तात शकटानि दीयतां'। श्रेष्ठिनोक्तं-'तत्कथं ?' तया वध्वोक्तं-"आम तात श्रूयतां यदा मम पञ्च बीहिकणाः प्रदत्तास्तदा मया चिन्तितं मम श्वशुरेण बहुजनसमक्षं बीहयो दत्तास्तत्केनचित् कारणेन भाव्यं इति विमृश्य मया बन्धोः
करे दत्वा प्रोक्तं-अमी कणा वापयितव्या इति । तेनापि कौटुंबिककरे दत्ताः । तेन चोप्ताः । क्रमेण वर्ष वर्ष प्रत्युप्ता बहवो जाता: है कोष्ठागारे क्षिप्ताः । तस्माच्छकटानि देयानि "1 ततस्तुष्टेन श्रष्टिना शकटानि दत्तानि । ते शालयः समानीताः। सर्वैरपि प्रशंसिता
'धन्येयं स्नुषा, यस्या ईदृशी शुभा मतिः। ततः श्रेष्टिना सा गृहस्वामिनी कृता-"अस्या आश्रया सर्वकृत्यानि कर्तव्यानि, इयं | मद्गृहस्वामिनी"1 ततः सा सुखिनी जाता । अथोपनयमाह-यः श्रेष्ठी स सद्गुरुः। ये तु पञ्च ब्रीहयस्ते तु पश्च महाव्रतानि। ये पञ्च महाव्रतानि गृहीत्वा त्यजन्ति ते उज्झितावद् दुःखं प्राप्नुवंति, असारे संसारे परिभ्रमणं कुर्वन्ति । ये तु व्रतानि गृहीत्वा विराधयन्ति, तेऽपि द्वितीयस्नुपावत्कष्टं प्राप्नुवन्ति । ये तु गुर्वाज्ञया पश्च महाव्रतानि गृहीत्वा प्रतिपालयन्ति, महावतेषु निरतिचारयत्नं कुर्वन्ति ते
53ऊर
॥१०७॥
For Personal Private Use Only