SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ RAL चरित्र AMAMRAKAR-MAAMA-MAX मया चिन्तितं, क्वाहं मुञ्चयं ? पतिप्यन्ति अमी कणाः इति विचिन्त्य मया मक्षिताः" । ततः श्रेष्ठिना विमृश्य स्वजनसमक्ष स्वभवने खंडनं पीपणं रन्धनं परिवेपणादिकं कार्य ददे । सापि तत्कार्य कुर्वन्ती क्षणमात्रमपि सुखं न प्राप । तृतीया रक्षिकानाम्नी वधुः श्रेप्टिना समुल्लापिता-'वत्स शालिकणान्मम देहि । ततः सा सहर्ष स्ववेश्मनि समेत्य स्वभूषणपेटिकामध्याच्छालिकणानादाय श्वशुरम्य प्रदत्तवती । श्वशुरोऽवदत्-'ते एवान्ये वा ?' तयोक्तं-ति एव, नान्ये, मया स्वाभरणपेटिकायां स्थापिता अभू वन्' । ततस्तेन सा द्रव्यस्वामिनी कृता । यत्किंचिद् गृहे रत्नस्वर्णादिकं वस्त्वस्ति तत्स्वामिनी जावा सा सुखिनी सबभूव । जनः प्रशंसिता । ततस्तुरीया रोहिणी वधूः समालापिता-पुत्रिके मम त्वं पञ्च ब्रीहिकणान् प्रदेहि। ततस्तया प्रण-13 |म्पोक्तं-'आम तात शकटानि दीयतां'। श्रेष्ठिनोक्तं-'तत्कथं ?' तया वध्वोक्तं-"आम तात श्रूयतां यदा मम पञ्च बीहिकणाः प्रदत्तास्तदा मया चिन्तितं मम श्वशुरेण बहुजनसमक्षं बीहयो दत्तास्तत्केनचित् कारणेन भाव्यं इति विमृश्य मया बन्धोः करे दत्वा प्रोक्तं-अमी कणा वापयितव्या इति । तेनापि कौटुंबिककरे दत्ताः । तेन चोप्ताः । क्रमेण वर्ष वर्ष प्रत्युप्ता बहवो जाता: है कोष्ठागारे क्षिप्ताः । तस्माच्छकटानि देयानि "1 ततस्तुष्टेन श्रष्टिना शकटानि दत्तानि । ते शालयः समानीताः। सर्वैरपि प्रशंसिता 'धन्येयं स्नुषा, यस्या ईदृशी शुभा मतिः। ततः श्रेष्टिना सा गृहस्वामिनी कृता-"अस्या आश्रया सर्वकृत्यानि कर्तव्यानि, इयं | मद्गृहस्वामिनी"1 ततः सा सुखिनी जाता । अथोपनयमाह-यः श्रेष्ठी स सद्गुरुः। ये तु पञ्च ब्रीहयस्ते तु पश्च महाव्रतानि। ये पञ्च महाव्रतानि गृहीत्वा त्यजन्ति ते उज्झितावद् दुःखं प्राप्नुवंति, असारे संसारे परिभ्रमणं कुर्वन्ति । ये तु व्रतानि गृहीत्वा विराधयन्ति, तेऽपि द्वितीयस्नुपावत्कष्टं प्राप्नुवन्ति । ये तु गुर्वाज्ञया पश्च महाव्रतानि गृहीत्वा प्रतिपालयन्ति, महावतेषु निरतिचारयत्नं कुर्वन्ति ते 53ऊर ॥१०७॥ For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy