________________
चरित्र
इति तत्त्वोपदेशाख्यं मयानं परिवेषितम् । तव दीक्षामये पात्रे तझुंक्त्वा त्वं सुखी भव ॥५॥"
पुनरपि गुरुजगा-“हे महानुभाव यथा रोहिण्या व्रीहिपञ्चकं प्राप्य वृद्ध्यानीतं, तदा भवतापि महाव्रतपञ्चकं प्राप्य वृद्ध्या नेतव्यं"। अथ तत्चामृतास्वादो विजयो जगौ-'प्रभो का रोहिणी ? तया कथं वीहिपञ्चकं वृद्धयानीतं ?'। गुरुरुवाच-- 'तत्संबन्धं शृणु । तथाहि
अथ रोहिणीकथा। हस्तिनागपुरे दत्तः श्रेष्ठी वसति । तस्य श्रीदत्ता भार्या । तयोश्चत्वारः पुत्राः सन्ति गंगदत्तदेवदत्तजिनदत्तवासवदत्ताख्याः ।। उज्झिताभक्षिकारक्षिकारोहिणीनामानश्चतस्रः स्नुपाः सन्ति । अथान्यदा दत्तश्रेष्ठी स्वगृहकर्मनियोगाय चतस्रः पुत्रवधूः परीक्षितुं समारेभे । अथान्यदास श्रेष्ठी वधूनां पितृवर्ग स्वजनांश्च संमील्य भक्त्या भक्तादिसत्कारेण भोजनादिकं दत्वा यथोचित्यं न्यबीविशत् । तत्समक्षं ज्येष्ठानुक्रमतो वधूः समाकार्य स ब्रीहिपञ्चकं दत्वा प्रत्येकमिदमादिशत् -' हे वध्वोऽमी पञ्च व्रीहयो धार्याः। यदा मया याच्यन्ते तदा मम देयाः' । इत्युक्त्वाऽखिलं जनं विससर्ज । तदा ज्येष्ठया चिन्तितं-" वृद्धो ग्रथिलो यदित्थं द्रव्यव्ययं | | कृत्वा खजनान् भोजयित्वा खजनसमक्षं पञ्चामी ब्रीहयो दत्ताः । किं तेषां विडंबना ?" इति चिन्तयित्वा ब्रीहयो बहिस्त्यक्ताः। द्वितीयया चिन्तितं-'किं करोमि ? ' क्वाहं स्थापयामि ?' इति संचिन्त्य भक्षिताः । तृतीयया चिन्तितं-" यत्तु वृद्धेन पुरुघेणाडंबरपूर्वकं खजनसमक्ष व्रीहयोऽमी दत्तास्तत्केनचित् कारणेन भाव्यं । इति विमृश्य शुद्धवस्त्रेण बध्ध्वा पेटिकामध्ये मुक्त्वा
॥१०६॥
X
en Education International
For Personel Private Use Only
K
inelibrary.org