SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ जितशत्रोरियं वाचा मत्पुत्रीनेत्रदायिने । राज्यस्यार्धं स्वकन्यां च प्रदास्यामीति नान्यथा ॥ १ ॥ श्लोकन वाचयित्वा हृदि मुदित आसनस्थनराणामेवमुवाच - " भो भो नराधिपं कथयन्तु, कोऽपि विद्यावान् सिद्धपुरुषः समागतोऽस्ति । स कथयति, अहं तव पुत्रीं दिव्यनेत्रां करिष्ये इति” । तैर्नृपस्याग्रे तथैवोक्तम् । तेषां राजा बहु द्रव्यं दत्तवान् । उत्कंठितश्च तं शीघ्रमाकार्य गाढमालिंग्य आसनं दत्त्वा बाढतरं मानं दत्त्वा तं पप्रच्छ - " वत्स कुतः समागतः ? किं कुलं का वा जातिः किं नाम " ? । तच्छ्रुत्वा कुमारोऽवादीत् — “स्वामिन् किं बहु पृच्छयमानेन ? किं कृत्यं ? शीघ्रमुपदिश्तां तदेवोत्तरम्" । राज्ञा चिन्वित - " कोऽपि सच्चवान् नरः परार्थकरण रसिकः । अस्य कुलादिकमनुमानेनोत्तमम्" । इति विमृश्य तेन समं कन्यागृहं ययौ । 'अस्या मत्पुःया नरोत्तम दिव्य नेत्रे कुरु' इति नृपेणोक्ते स सुगन्धिद्रव्यैर्विधिना मंडलमापूर्य जापहोमादिकं करोति । उक्तं चआडंबराणि पूज्यन्ते शत्रुमध्ये तथैव च । सभायां व्यवहारे च स्त्रीषु राजकुलेषु च ॥ १ ॥ इति वचनात् तेनाडंबरध्यानं कृत्वा कटिन्यस्तलता खंडपक्षिवियोगेन कन्या दिव्यनेत्रा कृता । तत्क्षणात्सा स्पष्टनेत्रा जाता । सापि तं कुमारं भाग्यसौभाग्यनिकरं रूपेण निर्जितानंगं लावप्यौदार्य गांभीर्यादिचारुचातुर्यादिगुणपात्रं वीक्ष्य मुदं प्राप्ता, अनंगवि - कारमपि प्राप्ता । राजापि तां सविकारां दृष्ट्वाऽवादीत् -" वत्से अयं पुरुषः परोपकारकः । यतः— एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । मी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये, ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥१॥ Jain Educamational For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy