________________
निशि निर्गत्य चलितः । देशान्तरं क्रान्त्वा बहुमहीं भ्रमन् शून्यमेकं पुरं प्राप्य निशि शून्यात्मा श्रमाजीर्णदेवकुले सुष्वाप । प्रातस्तदः स्थानाचलितः । यतः___ कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्येव कुर्वता ॥१॥ । स एकाकी दुःखी जातः । यदुक्तंजिणइ दिनि वित्त न अप्पणे, तिण दिन मित्त न कोय । सूरह कमलइ मित्त पुण, जलविण वयरी सोय॥१॥
एकाकी तत्रेतस्ततो भ्रमन् उड्डीयाणभुवं प्राप्तः । तत्र कीर्तिधरो मुनिः कायोत्सर्गे स्थितोऽस्ति। तं दृष्ट्रोल्लसितानन्दकन्दः | है। सहसा संजातः । स हदि दध्यो- " अहो मे भाग्योदयादत्र साधुदर्शनं जातं । यतः
देवस्य दर्शनातुष्टिराशीर्वादाद् गुरोः पुनः । प्रभोश्च दानसन्मानाद्धर्षः कस्य न जायते ॥१॥
तदेनं प्रणम्यात्मानं निर्मलं करोमि" । इति शुद्धधिया तं मुनीश्वरं त्रिः प्रदक्षिणीकृत्य वन्दते । मुनिनापि धर्मलाभाशिर्ष || दत्वा संतोषितः । सोऽपि विनयेन योजितकरकमलो भावेन यथास्थानं स्थितः । मुनिनापि धर्मदेशना प्रारब्धा । तथाहि
आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ॥१॥
॥१०५॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org