________________
4%9E%E5%
समादिष्टः । तदाऽमर्षाचन्द्रसेनः सभातो गन्तुमुद्यतः । तदा सभा सक्षोभा संजाता । नृपेणोक्तं--" वत्स भवान् किं कथं कुपितः। ज्येष्ठे सति कनिष्ठस्योत्थापनं नैव युज्यते । उत्तमाः सन्मानमपि नेच्छन्ति । ज्येष्ठसहोदरः पितृतुल्यः । तस्मिन् सति दीयमानं राज्यमपि (कनिष्ठः) नेच्छति" । राज्ञेति प्रज्ञापितोऽपि नोपशाम्यति । ततो मंत्रिभिः सामगिरा भणितः-" भोः चन्द्रसेन त्वं | दक्षोऽपि पितुर्वचो न मन्यसे । तव दुर्विनीतत्वं नैव घटते" । इत्यादिवचनैश्चन्द्रसेनः प्रसन्नो जातः । ज्येष्ठो विजयकुमारः सैन्यदुर्द्धरः सेवालं जेतुं प्रतस्थे । स्वदेशस्य सीमसन्धि गत्वा दूतमुखात्सेवालस्येति कथितं-'भो याहि निजं स्थानं, अहं समागतोस्मि' । दूतवचनं श्रुत्वा भृकुटीभीषणः सेवालोऽप्यवदत्-'युद्धसजो भव, वाचां फल्गुवल्गितः किं ? मम भुजबलनिर्णयं पश्य'। इत्यमर्षवशात्सैन्यद्वये मिलिते तयोः संग्रामोऽजनि । भवितव्यतावशात्कुमारस्याखिलं सैन्यं भग्नं । पिता जयन्तराजसच्छत्वा स्वयं गन्तुमना जातः । तदा लघुपुत्रचन्द्रसेनेन विज्ञप्तं-'तात मामधुना प्रेषय' । ततोऽमात्यैः कथि- पुरापि कुमारो हठात्प्रतिषिद्धः, संप्रत्यादेशः खलूचितः' । नृपेण तत्प्रतिपद्य कुमारः सविशेषवलान्वितः प्रहितः । चन्द्रसेनोऽपि कुमारो नित्यप्रयाणकैः शत्रुजयाय चलितः। अकस्मात्तत्र गत्वा युद्धं कृत्वा तमग्रहीत् । नृपांगजः सेवालं सप्तांगश्रिया सहादाय स्वनगरं यया । राज्ञा महर्या स प्रवेशितः। तं रिपुं संमान्य नृपः पूर्वस्थितावस्थापयत् । यतः
"सन्तो. गृहागतं दीनं शत्रुमप्यनुगृह्णते।” चन्द्रसेनकुमारं बुद्धिपराक्रमादिगुणैज्येष्ठं मत्वा राजा प्रसन्नः सन् युवराजपदेऽयोजयत् । विजयोऽत्यन्तपराभवाल्लजितो
Jain ET
For Personal & Private Use Only
wweejainelibrary.org