________________
अतो धर्मः सदा सेव्यो हेतुरूपः फलार्थिभिः । दानशीलतपोभावभेदात्त्वेष चतुर्विधः ॥ १३ ॥ तत्र तावत्रिषा तज्ज्ञैर्दानधर्मः प्रकीर्तितः । ज्ञानदानाभयदानधर्मोपष्टंभदानतः ॥ १४ ॥ सम्यग्ज्ञानेन वेत्त्यात्मा पुण्यपापे ततस्तयोः । प्रवृत्तिं च निवृत्तिं च कृत्वा मोक्षे सुखं व्रजेत् ॥ १५ ॥ विनाशः शेषदानानां कुतोऽपि क्वापि दृश्यते । ज्ञानदाने पुनर्वृद्धिः सिद्धिस्तस्य परस्य च ॥ १६ ॥ - याति रागगणो ज्ञानादर्कात्तम इव ध्रुवम् । तेनान्यो नोपकारोऽस्ति ज्ञानदानसमो भुवि ॥१७॥ किं चाथ बहुधा ज्ञानदानात्त्रैलोक्यपूजितः । सर्वज्ञो भवतीत्यत्र धनमित्रनिदर्शनम् ॥ १८ ॥
-
अत्र भगवता त्रिधा दानं प्ररूपितं ज्ञानदानं १ अभयदानं २ धर्मोपष्टंभदानं ३ । तत्र भगवान् ज्ञानदानमाहात्म्योपरि धनमित्रनिदर्शनं प्रकाशयति । तथाहि
अथ धनमित्रकथा |
अथ तत्र मगघाभिघे देशे राजपुरं पुरं वर्तते । तत्र जयन्तो नाम पार्थिवो जयति । तस्य राज्ञः कमलावती राज्ञी राजते । तयोश्चन्द्रसेन विजयनामानावमानगुणशालिन। सुतौ स्तः । किं तु प्राकर्मदोषेण परस्परकृतामण तेजसोऽसहिष्णू तौ दिनान्निर्गमयतः । १ अतो न क्वापि दृश्यते इति पाठांतरं.
Jain Education International
For Personal & Private Use Only
++++
www.jainelibrary.org