SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ SASARAISAKAL मन्दरादीनि पुष्पाणि पञ्चधा देशनाभुवि । किरन्ति तव पञ्चाक्षजयतोषादिवामरैः ॥५॥ . शाखाशिखरस्तालषदिग्गतैः शंसतीव ते । षण्णां जीवनिकायानां रक्षां ककेल्लिरुल्लसन् ॥६॥ _ -दग्धसप्तभयैधस्त्वात् सप्तार्चिःसममप्यदः । धत्ते भामंडलं नाथ त्वत्संगादिव शैत्यताम् ॥७॥ - भूत्वा (म्यां) दुन्दुभिरप्युच्चै नन्नष्टासु दिक्ष्वसौ । अष्टकर्मरिपुत्रातविजयं शंसतीव ते ॥८॥ प्रातिहार्यश्रियं मूर्तामन्तरंगां गुणश्रियम् । इत्थं दृष्ट्वा मनो नाथ कस्य न स्यात्त्वयि स्थिरम् ॥९॥ इत्थं जगनाथं श्रीपार्श्वनाथं स्तुत्या स्तुत्वा श्रीमानश्वसेननरेश्वर उदारधीः पर्युपासनां कुर्वन् सपरिच्छदो यथास्थानं निविष्टः । ततः श्रीपार्श्वनाथजिनेन्द्रो योजनगामिन्या:मृतस्राविण्या सर्वजीवानुगया गिरा माधुयदेशनां व्यधात् । यतःद्राक्षा संकुचिता भीता सिता धत्ते तृणं मुखे । क्षीरं नीरवहं नित्यं श्रीजिनानां गिरः पुरः॥१॥ अथ भगवतो व्याख्यानस्वरूपं व्याख्यायते । तथाहिअहो भव्याः श्रयन्वन्तर्मुखीभावं मनोदृशा । निरीक्ष्यासारमुज्झित्वा कुरुध्वं सारसंग्रहम् ॥१॥ क्रोधवाडवदुर्दशैं मानपर्वतदुर्गमे । मायाप्रपञ्चनक्राढथे लोभावर्तभंयकरे ॥२॥ यत: in E ematian For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy