________________
चरित्र
द धितः । तव कोऽपराधः कृतः । नाथे निष्कारणबान्धवेऽस्मिन्निष्कारणारिः कथं भवसि । त्रिजगत्तारणक्षमोऽयं भगवान् जलैन
निमज्यते । नून पगाधे भवांभोधौ त्वमेव त्रुडिष्यसि"। इति धरणोरगेन्द्रेण मेघमाली हक्कितः। तदा मेघमाली भीतस्तं तथा-
स्थितं भगवन्तं दृष्ट्वा पाश्र्व नागेन्द्रसेवितं च निरीक्ष्य जलं संहृत्य प्रभोः पादयोः पतितः । योजितकरसंपुटो मेघमाली प्रभुं क्षम०१॥
यित्वा भक्त्या नत्वा पश्चात्तापपरो निजं स्थानं ययौ । धरणेन्द्रोऽपि भगवन्तं निरुपद्रवं ज्ञात्वा विभुं स्तुत्वा तस्य चरणौ नत्वा |
स्वकीये भवनेऽगात् । ४ अथ प्रभो रात्रिय॑तिचक्रभे । तदा भगवतो व्रतवासराव्यशीतिदिनेषु व्यतीतेषु चतुरशीतितमे दिने विशाखास्थे निशाकरे
चैत्र कृष्णचतुझं घनघातिकर्मचतुष्टये क्षयं गते कृताटमतपसः शुक्लध्यानं ध्यायतः श्रीपार्श्वजगत्पतेः पूर्वाह्न केवलज्ञानमुत्पन्न । मतदा लोकमलोकं च त्रिकालविषयं ज्ञानं सर्व जानाति स्म ददर्श च । ततः सुराणामसुराणां चासनानि चकंपिरे । तदा हृष्टाः सुराः ४ सर्वे स्वस्वकृत्यानि चक्रिरे ।
तथाहि चायुकुमासः मामेकयोजनप्रमाणाममार्जयन् । मेघकुमाराः सुगन्धांबुवृष्टिभिः तां मामेकयोजनप्रमाणामसिञ्चन् । तदनु व्यन्तराः स्वर्णरत्न मिपीठं बबन्धुः। तत्र विचित्रपुष्पाण्यधोवृन्तानि किरन्ति स्म । ततो रत्नमाणिक्यकाञ्चनैस्तोरणानि चतुर्दिशं तद्भतिशोभाय विचक्रः । ततो वैमानिका ज्योतिप्का भुवनेशाः सुरा मणिरत्नहेमकपिशीरुपशोभितान् रत्नरूप्यमयांस्त्रीन् । वान् व्यधुः । ततो वप्रचतुर्दारे वाप्यः स्वर्णाजैरलंकृता व्यन्तरैः कृताः। द्वितीयस्य प्राकारस्थान्तरे वेशानकोणे स्वामिविश्रामहेतवे देवच्छन्दं तविषा विचक्रः । व्यन्तरैस्तत्र समवसरणे सप्तविंशतिधन्वोच्चैरशोकतरुविकुर्वितः । तस्याधो विविधै रत्नस्ते पीठं
॥११॥
In Education Interation
For Personal & Private Use Only
www.jainelibrary.org