________________
श्र०
१००॥
उदयति यदि भानुः पश्चिमायां दिशायां प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्म पर्वताग्रे शिलायां तदपि न चलतीयं भाविनी कर्मरेखा ||३||
तस्मात्कर्मणां गतिर्विषमाऽस्ति । तीर्थंकरा अप्यनन्तवलाः । तैरपि कर्मणो गतिनोल्लंघ्यते । पुराकृतकर्मवशानदेव भुज्यते । प्रथमजिनेन्द्रोऽपि वर्षं यावदाहारं न लेभे । तस्मात्कर्मगतिर्नाल्लंघ्यते । तथापि शृणु - तस्मिन् राजपुरे कुर्कुटभवे मुनिं दृष्ट्वा संजातजातिस्मृतिर्विहितानशनो मृत्वा तत्रैव राजपुरे नृपो भविष्यसि । तत्र राजपाट्यां गतः श्रीपार्श्वजिनं दृष्ट्वा बोधं लप्स्यसे । इति श्रुत्वा स. कुष्ठी द्विजो मुदितः । क्रमेण कुर्कुटो भूत्वा नृपो जातः । स चैषोऽहं । प्रभुं दृष्ट्वाहं जातिस्मृतिं प्राप्तः । ततः प्रभुं नत्वा प्रभोः कायोत्सर्गस्थाने चैत्यं विधायोत्सवेन श्रीपार्श्वनाथप्रतिमां स्थापयामास । तस्य चैत्यस्य कुर्कुटेश्वर इत्याख्या विस्तृता । तत्र कुर्कुटेश्वरं नगरमपि निवासितं ।
"
एकदा नाथो विहरन्नगरासन्नवर्तिनं तापसाश्रममागात् । तत्राहपतिरस्तं गतः । तत्रोपकूपे न्यग्रोधमूले प्रभुर्निश कायेन मनसाऽपि निष्प्रकंपः प्रतिमया तस्थौं । इव मेघमाली सुराधमः प्राग्भावैरव्यतिकरं निजमवधिना ज्ञात्वा पूर्ववैरं स्मृत्वा कुधा ज्वलन् श्रीपा|र्श्वनाथमुपद्रोतुं समागात् । स सुराधमः पापात्मा दुष्टो धृष्टो हृष्टः पुष्टः श्रीपार्श्वनाथप्रभोरग्रे प्राप्तः । तेन गर्जन्तो गजा जंगमाः शैला इव विकृताः । तैर्दूरादेत्य प्रभुः स्वसुंडया चुक्षुभे । तैर्भीमैः प्रभुर्नाक्षोभि । तेऽप्यदृश्यतां प्राप्ता हीणा भीता इवागमन् । पञ्चात्प्रभोर दंष्ट्राककचभीपणान् तीक्ष्णनख कुद्दालान् अग्निप्रदीप्तदृशो बहून् व्याघ्रान् स विचक्रे । ततो महीं पुच्छराच्छोटथ प्रभोर दुरादेत्य
temational
For Personal & Private Use Only
चरित्र
॥१००॥
jainelibrary.org