________________
A%ALKISHORS)
है सिरकंप मूअ वारुणि, पेहत्ति चइज दोस उस्सग्गे । एणवीसं दोसा, यिन्या पयत्तेण ॥२॥
• तथा चनासाग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तानसंस्पृशन् । प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङ्मुखः ॥
अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥१॥ कायोत्सर्गे भगवान् शुक्लध्यानं ध्यायति । तत्र महीधरो नामा करी जलपानार्थमागतः । स प्रभुं दृष्ट्वा नेहापोहसंपन्नो जातिस्मरणमाससाद । तदा स दध्यौ यथा-"प्राच्यभवेऽहं हेमाभिधः कुलपुत्रको बामनांगो जने हास्यास्पदमभूवम् । अन्येयुः पितुः पराभवान्निर्गत्येतस्ततो भ्रमन् वने गुरखो दृष्टाः । मया च वन्दिताः । गुरुगाऽहं यतिवस्यायोग्यत्वान्महोपकाराय श्रावकत्वं ग्राहितः। श्रावकोऽहं जातः । परं जनैर्हस्यमानोऽतिखिन्नः । तल्लघु स्वतनुं चाभिनिन्दन् महातनुमभिलपन् आतध्यानेन मृत्वा शैलोपमः करी अभृवं । तदिदानीमहं पशुर्जातः । किं कुर्वे ? किमाराधयामि ? अथवा किश्चित्करणामुमेव प्रभुमर्चये" । इति ध्यात्या सरोऽम्भः पविश्य स्नात्वा दन्तिराट् पद्मान्यादाय पाइर्वप्रभोः पार्वे ययौ । स करी त्रिः प्रदक्षिणां कृत्वा प्रभोः पदद्वयं पझैः पूजयित्वा मनमा |स्तुत्वा शिरसा नत्वा स्वं धन्यं मन्यमानो यथास्थानं गतः। अथासन्ना देवाः प्रभुं सद्गन्धवस्तुभिः पूजयित्वा प्रभोरग्रे नाट्यविधि मुदा विदधिरे । केनापि गत्वाऽऽसन्नचंपायां करकंडुनरेन्द्रस्य तत्सर्व स्वरूपं निवेदितं । स नरेन्द्रो विस्मितः मन् सबलवाहनः प्रभु | वन्दितुमभ्यागतः । प्रभुस्त्वन्यत्र विहारं कृतवान् । नरेन्द्रेण तत्र श्रीपार्श्वप्रभुप्रतिमा नवहस्तप्रमाणा विनिर्मिता, तत्रोरुचैत्यं कारयित्वा समहोत्सवं सा प्रतिमा तत्र निवेशिता । देवैस्तत्र नाटकं कृतं । साधिष्ठायकभावेन सा प्रतिमा सप्रभावा जाता । मापि
Kain Elle
For Personal & Private Use Only
www.jainelibrary.org