SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ दिवसनिसाघडिमालं आउं सलीलं जीआण चित्तूणं । चंदाइच्च बइल्ला कालरहह भमाडंति ॥४॥ न सा नाई न सा जोणी न तं ठाणं न तं कुलं । न जाया न मुला जत्थ सव्वे जीवा अणंतसो॥५॥ इत्यादिशुभभावनां भावयतो भगवतो निशा पर्यगलत् । विश्वोद्योतार्थमादित्य उद्गतः । तदा भगवान् श्रीपार्श्वः प्रभातकत्यानि कृत्वा पित्रोः सन्निधौ गत्वा विनयेन नत्वा पित्रोरग्रे स्थित्वा पितरौ संबोध्य खदीक्षाय दानमारभत । श्रीपार्श्वस्तदा सर्वत्र पटहोरोपणामकारयत्-'भो लोका यथेच्छं दीपमानं दानं गृह्यतां' । तदा शक्रादिष्टः श्रीदो द्रव्यं जलदवद्वर्षति । प्रत्यहं प्रभुरेका कोटी लक्षाण्यष्टौ हिरण्यं ददौ । जगतोऽखिलो दारिद्यमयदावाग्निः शशाम । भुवि परमानन्दकन्दाः कन्दलिताः । त्रीणि कोटिशतानि अष्टाशीतिकोटयः अशीतिलक्षाणि प्रभुर्वार्षिकं दानं ददौ । अथ ज्ञातदीक्षाक्षणाश्चतुःपष्टिवासवास्तत्राभ्येयुः । चारित्रोत्सव चक्रः । तत्र प्रथमं भगवतस्तीर्थाभःसंभृतैः कुंभैः स्वर्णरूप्यरत्नमयैः स्नानमकारपन् । पश्चात् हरिचन्दनकर्पूरादिसुरभिद्रव्यैलिप्तांगो दिव्यांघरभृत पारिजातादिपुष्पौघस्फ रचम्मिल्लबन्धुरः शुशुभेतरां । तदनु उदारस्कारहारकुंडलकोटीरकंकणांगदादिभूपणैर्भक्त्या भूषि-12 तः । तदा विभुः कल्पद्रुमबद्रराज । ततः श्रीपार्श्वप्रभुः शक्रमूत्रितां विशालां शिवेि को समारोहन् । तत्र सिंहासनमलंचके । ततो भगवत उपरि सुवृत्तमुज्ज्वलमुल्लसच्छत्रं रेजे । उभयोः पाश्वयोश्च चामरे रेजाते । बहुपु वाद्येषु वाद्यमानेषु, विविधगीतेषु गीयमानपु, पटुबन्दिपु जयजयारावं बदम, शिविकां मुरासुरनरेषु वहमानेषु, सोत्कंठं पुरीजनक्ष्यिमाणः शिरसा नम्यमानः, अञ्जलिना प्रहब स्तूयमानः संयमश्रियमुद्वोढुं मुदा बनेगात् । तत्राशोकनरोस्तले शिविकातः समुनीर्य श्रीपाश्वजिनपतिः स्वर्णरत्ना-1 ***36#*#MAISHA For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy