________________
पार्श्व०
९७ ॥
व्रतमग्रहीत् । मयाऽप्ययमसारः संसारस्त्याज्य एव " । तदा भगवान् वैराग्यरंगरंगितः श्रीपार्श्वो भुक्तभोगकर्मा व्रतोन्मुखो बभूव । | ततोऽनन्तरं नवविधा लोकान्तिकाः सारस्वतादयः सुराः पञ्चमब्रह्मदेवलोकादागत्य प्रभुं नत्वा व्यजिज्ञपन् – “ जय स्वामिन् त्रैलोक्यनायक संसारतारक सकलकर्मनिवारक प्रभो त्रैलोक्योपकारकं तीर्थं प्रवर्तय । त्वमेव ज्ञानवान् संवेगवानसि । स्वयमेव सर्व जानासि । अधिकारत्वाद्वयमिदं ब्रूमः " । इत्युक्वा जिनं नत्वा ते देवाः स्वदिवं ययुः । ततस्तत्प्रासादात् स्वामी स्वसौधं जगाम । प्रभुः सुहृदो विसृज्य पल्यंकस्थः शुभभावनां भावयन्निशां निन्ये । तथाहि —
Jain Education International
संपदो जलतरंगविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः किं धनैः परहितं न कुरुध्वम् ॥ १ ॥ यत्र जातास्तत्र रता ये पीतास्ते च मर्दिताः । अहो लोकस्य मूर्खत्वं वैराग्यं किं न जायते ॥ २ ॥
नमस्कारं हारं दधत हृदये कर्णयुगले श्रुतं ताडंकाभं करकमलयोर्दानवलये ।
गुरोराज्ञां शीर्षे मुकुटमतुलं येन भविका यथा भव्यां कंठे क्षिपति वरमालां शिववधूः ॥ ३ ॥
१ भव्यां वरमाला मित्यर्थः ।
For Personal & Private Use Only
चरित्र
॥ ९७ ॥
www.jainelibrary.org