SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पार्श्व० ९७ ॥ व्रतमग्रहीत् । मयाऽप्ययमसारः संसारस्त्याज्य एव " । तदा भगवान् वैराग्यरंगरंगितः श्रीपार्श्वो भुक्तभोगकर्मा व्रतोन्मुखो बभूव । | ततोऽनन्तरं नवविधा लोकान्तिकाः सारस्वतादयः सुराः पञ्चमब्रह्मदेवलोकादागत्य प्रभुं नत्वा व्यजिज्ञपन् – “ जय स्वामिन् त्रैलोक्यनायक संसारतारक सकलकर्मनिवारक प्रभो त्रैलोक्योपकारकं तीर्थं प्रवर्तय । त्वमेव ज्ञानवान् संवेगवानसि । स्वयमेव सर्व जानासि । अधिकारत्वाद्वयमिदं ब्रूमः " । इत्युक्वा जिनं नत्वा ते देवाः स्वदिवं ययुः । ततस्तत्प्रासादात् स्वामी स्वसौधं जगाम । प्रभुः सुहृदो विसृज्य पल्यंकस्थः शुभभावनां भावयन्निशां निन्ये । तथाहि — Jain Education International संपदो जलतरंगविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः किं धनैः परहितं न कुरुध्वम् ॥ १ ॥ यत्र जातास्तत्र रता ये पीतास्ते च मर्दिताः । अहो लोकस्य मूर्खत्वं वैराग्यं किं न जायते ॥ २ ॥ नमस्कारं हारं दधत हृदये कर्णयुगले श्रुतं ताडंकाभं करकमलयोर्दानवलये । गुरोराज्ञां शीर्षे मुकुटमतुलं येन भविका यथा भव्यां कंठे क्षिपति वरमालां शिववधूः ॥ ३ ॥ १ भव्यां वरमाला मित्यर्थः । For Personal & Private Use Only चरित्र ॥ ९७ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy