SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ २-५Mer चरित्र अथ पष्ठः सर्गः। नत्वा श्रागुरुपादपद्ममनिशं जाड्यप्रतापापहं श्रीसारस्वतमंत्रमेवमखिलं धृत्वा च वक्षःस्थितम् । पष्टं सर्गमथ क्रमागतमहं श्रीपार्श्वदेवप्रभोः संबन्धन युतं वदामि शिमलं सद्भयवन्येन हि ।।2।। अथान्यदा श्रीपाचप्रभुः स्वावासे गवाक्षस्थः काशीपुरीं विलोकयन् सपूजापस्कगन् पोगन दिन्छतो पश्यत् । तद् दृया जनान जगाद-"किमद्याहो दधिदुग्धपत्रपुष्पफलाापस्करसंयुक्तो जनः सहपं पुरीतो बहियांति, तत् किनिदान उपयोगम्ति : देवयात्रा वाऽस्ति?"। तदा कोऽप्यूचे-"स्वामिन् कृपानिधे श्रूयतां, एकः कमठाह्वयस्तपस्वी बने समेतोऽस्ति । स ताः कुर्वन् पश्चाग्नि साधयति। तमर्चित जनो याति" प्रभुरपि सभृत्योऽश्वारूढः कौतुकात्तं द्रष्टुं समागात् । तदा तीव्रपञ्चाग्नितपःस्थितं धृनं पिबन्तमबानकष्टं कुर्वन्तं देहं दमन्तं कमठमपश्यत् । ज्ञानत्रयधरः प्रभुपार्थो वहिकुंडान्तःक्षिप्तकाष्ठान्तरस्थितं दह्यमानं महोरगं चापश्यत । कृपावान श्रीपार्श्वस्तं पन्नगं ज्वलन्तं दृष्ट्वाऽवोचत्-"अज्ञानमज्ञान" यत्तपस्यपि नो दया । सर्वेऽपि जानन्ति यद्दयाहीनो धर्मो न मुक्तये स्यात् । यतः स कमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवक्त्रात्साधुवादं विवादात् । रुगपगममजीर्णाजीवितं कालकूटादभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥१॥ ॥१६॥ SAGE in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy