SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ० ९४॥ दयत् । अखिलं सैन्यं मिलितं । तज्ज्ञात्वा श्रीपार्श्वो नृपान्तिके क्रीडागृहात् समागात् । पितरं जगौ - "एष संरंभः कस्योपरि ? " | ततोऽश्वसेननृपोऽगुल्या तं नरं दर्शयन् सर्वे कथयामास । तदा पुनः पार्श्वकुमार इदमभ्यधात् - " वराको यवनः, तस्योपरि कीशो ऽयमुद्यमः ? पूज्यास्तिष्ठन्तु | अहं तस्य शिक्षां करिष्ये " । नृपस्तद्भक्तिशक्तिक्षमं वाक्यं श्रुत्वा हृष्टः श्रीपार्थं ससैन्यं पीत् । श्रीपार्श्वो गजारूढः पुरुषोत्तमयुतोऽनेक भूपालसंयुतश्वचाल । स्वामिनः पुरत नागा इव गजालुः नदीरया व हयाचेलुः, रथाः क्रीडागृहा इव चेलुः, पत्तयः कपिवल्गन्ति स्म । एवंविधया क्रीडया प्रभुः यवनखेलनार्थं चचाल । | तदा बन्दिघोषैः शंखादिशब्दैर्निस्थाननिस्वनैरुत्सर्पद्भिः शब्दायमानमंबरं जातं । प्रथमे प्रणाय के मातलिसारथिः सरथ उपेत्य प्रभुं | नत्वैवं प्रोवाच- 'नाथाहं शक्रसारथिः त्वामतुलबलं शक्रो जानाति, तथापि तेन भक्त्याऽहं सरथः प्रेषितः । प्रभुस्तद्रथमारुरोह । | कियद्भिर्दिनैः प्रभुः कुशस्थलपुरासन्नोद्याने सुरकृते सप्तभूमिके आवासेऽवसत् । ततो महादक्षं दूतं सुशिक्ष्य यवनान्तिके प्रेषीत् । स गत्वा यवनं स्माह - " श्रीपार्श्वकुमारस्त्वां मन्मुखेनैवमादिशति, भो यवन त्वं बलं मा कृथाः, निजस्थानं याहि । अहं पार्श्वः समा| गतोऽस्मि " । तदा यवनो ललाटमत्युचं कृत्वाऽवदत्-" अरे दूत मां किं त्वं नो वेत्सि ? कोऽश्वसेनः ? कः पार्श्वः १ यो मां समभि| पेणयति । निष्ठुरं भाषमाणमपि त्वां दूत्वान्न हन्मि । स्वस्वामिने मदुक्तं निवेदय" । पुनरपि दूतोऽप्याह - "मूढ किं मुधा गर्व वहसि ? | किं जगतां पतिं नो जानासि १ ननु प्रभुस्त्वां समरे बोधयिष्यति " इति ब्रुवन्तं दूतं यवनस्य भटाः सदायुधा हन्तुमुद्यताः । तदा वृद्धामात्यस्तान् भटान् साक्षेपमिदमुचिवान्- “भो जडा भवतामाकस्मिकः क्षयोऽयं । यस्य सदेवा इन्द्राः सेवां कुर्वन्ति तस्य श्रीपार्श्वकुमारस्य दूतस्य हनने युष्माकं का गतिः १ " । इति श्रुत्वा भयभ्रान्ता भटाः सर्वेपि शान्ति ययुः । मंत्री दूतं करे कृत्वा इत्यवो Jain Education International For Personal & Private Use Only afta ।। ९४ ।। www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy