________________
अद्य मे कर्मणां जालं विधूतं सकषायकम् । दुर्गत्या विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात् ॥५॥ अद्य मे सफलं देहं अद्य मे सफलं बलम् । नष्टानि विनजालानि जिनेन्द्र तव दर्शनात् ॥६॥ अद्य नष्टो महाबन्धः कर्मणां दुःखदायकः । सुखसंगः समुत्पन्नो जिनेन्द्र तव दर्शनात् ॥७॥ अद्य मिथ्यान्धकारस्य हन्ता ज्ञानदिवाकरः । उदितो मच्छरीरस्य जिनेन्द्र तव दर्शनात् ॥८॥ तव स्तवननिध्यानध्यानैरजनि निर्मलम् । वक्षश्चक्षुर्मनो मेऽद्य वीतराग नमोस्तु ते ॥९॥ ... इत्थं जगन्नाथं स्तुत्वा ततो नीत्वा वामान्तिकेऽमुचत् । अवस्वापिनीमहत्प्रतिरूपकं च जहे। प्रभोदृष्टिविनोदायोपरि श्रीदा-४ मगंडकममुचत् । तथा चोच्छीर्षके दिव्ये कुंडलयुग्मे अमुचत् । शक्रादेशाद्धनदः साधे द्रव्यरत्नवृष्टीचाकरोत् । प्रभोरंगुष्ठेऽमृतं संक्रम्य ममुं प्रणम्य नन्दीश्वरे ते सर्वेऽपि सुरेन्द्राः सुरासुराश्च शाश्वताहतो नत्वाऽष्टाहिकां कृत्वा हृष्टाश्च स्वस्खास्पदं ययुः। Bा ततो वामा स्वामिमाता प्रबुद्धा प्रकाशवदनांवुजं दिव्यांगरागनेपथ्यधरं पुत्रं वीक्ष्यामोदत । देव्याः परिच्छदः पुत्रजन्मोदन्तं
नृपं विज्ञपयामास, दिक्कुमार्यागमाद्यं सर्वमाख्यत् । ततः श्रीअश्वसेननृपस्तस्मै पारितोषिकं दत्वा पुत्रजन्मोत्सवं करोति । प्रथमं कारागा
राद्वन्दिजनमोक्षमकरोत् । नृत्यदिव्यांगनागीतैस्तूर्यनादैजयारवैर्नाटकैः शंखध्वनिभिस्तनगरं शब्दाद्वैतं तदाऽभवत् । दानसन्मानवकार्धापनः श्रिया चायान्त्या तद्राज्यं व्यूढमपि संकीर्ण तदाऽभवत् । कुलाचारकृते सूतके निवृत्ते स्वजनानामंत्र्य भोजनवस्त्राभरमादि
• इत्थं जगनाडीर्षके दिव्य
मरासुराश्र शावतार
तोवामा दिक्कुमाया
Lain Educ
a
tion
For Personal & Private Use Only
www.jainelibrary.org