SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ चरि० अहं कथं दुर्मतिं यच्छामि ?' इति विचार्य तेन कथितं- मद्रे मम दक्षिणे पार्थे चेत्प्रयासि तदा मुञ्चामि । तया तथैव कृतम् । सा मुक्ता जिजीव च । अतः कारणासन्तो विपद्यपि गताः पापकर्म न कुर्वते । क्षुधितोऽपि हंसः कुर्कुटवत् कृमिकीटकानाति । निर्गुणस्य क्षणविनाशिनः शरीरस्य धर्म एवं शरणम् । यदि ग्राम्यैरजानद्भिर्धर्मो न बहुमानितस्तदा किं धर्ममाहात्म्यं गतम् ? द्राक्षासु करभो| मुर्ख वक्रं कुर्यात्तदा किं द्राक्षामाधुर्य गतम् ? एक एव सुहृद्धर्मः" । पुनः सज्जनो भृत्याधमः प्राह-" कुमार त्वं महाकदाग्रही । यथा पुरा कोऽपि ग्राम्यो जनन्याऽभाणि-रे वत्स गृहीतोऽर्थो न मोक्तव्यः' । अन्यदा स महाबलं वृषमं पुच्छे महाबलेन जग्रारह । तेन वृषभेण स चाहं हन्यमानोऽपि पुच्छं न मुञ्चति । तदा जनैः मुश्च मुञ्चेति प्रोच्यमानोऽपि स तु पुच्छं न मुमोच । तद्वद्भवा नपि कदाग्रही । एवं चेतर्हि भूयोऽप्यन्यग्रामीणजनाः पृच्छयन्ते । तेऽपि तथैव वदन्ति तदा तव का पणः चक्षुरुत्पाटनं विनान्यकिमपि नास्ति" कुमारेण तदपि वचोऽमोदङ्गीकृतम् । ततोऽग्रेतनग्रामे जनान् पप्रच्छतुः। तैरपि भवितव्यनियोगतः प्राग्वद् व्याख्याबातम् । तौ तथैव मार्ग प्रस्थितौ । तदा सज्जनः पुनरूचिवान्-"अहो कुमार अहो धर्मकमैकनिधे अहो स्वकीयवापालनपरायण हि, किमिदानीं करिष्यसि ?" । कुमारस्तस्योल्लुंठवचनैः शाणघृष्टकृपाणवद् भृशमुत्तेजितस्वान्तस्तत्क्षणमरण्ये वटस्याधो गत्वोवाच"अहो वनदेवाः शृण्वन्तु, अहो लोकपाला यूयं साक्षिणो भवत, एष एव केवलं जयी धर्मों मम शरणं भृयात्" । इत्युक्त्वा नेत्रे शखिकयोत्पाट्य सज्जनाय समापयत् । तदा स भृत्याधमोऽवक्-"अहो कुमार सत्यशौंड धर्मशाखिनः फलमिदं मुंश्व" । इत्युक्त्वा हैहयारूढो हास्यं कुर्वन् ययौ । अथ तत्र कुमारो दुस्तरापनदीपूरकल्लोलमनमानसो दध्यौ-"किमिदमसंभाव्यं संजातम् ? आः मम धर्म | पक्षपातं कुर्वतः किमिदं निप्पन्नम् ? भवतु ममेदं दुष्कर्मफलम् । जगत्त्रये धर्म एव जयहेतुर्भुवम्" । तदा तस्य महादुःखेन सूर्योऽस्तं प्राप्तः Iain Education international For Personal & Private Use Only ainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy