SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ पार्श्व० ॥९०॥ जनि । तयोर्दै पत्योः पञ्चेन्द्रियैर्वैपयिकं सुखं भुजंतावलीलाबद्राजलीलया कालो याति । इतश्च प्राणते कल्पे उत्तमां देवधि क्वा सुवर्णबाहुजीवश्चैत्र कृष्णचतुर्थ्यां सविशाखायां देवलोकाच्च्युत्वा निशीथसमये श्रीमद्रामाकुक्षौ समवातरत् । तदा तथा वामाच्या तीर्थकजन्मसूचकाञ्चतुर्दश महास्वमा दृष्टाः । तद्यथा— गजेन्द्रो वृषभः सिंहो लक्ष्मीर्माल्यं शशी रविः । ध्वजः कुंभः सरो वार्द्धिर्विमानं वसवोऽनलः ॥ १ ॥ एवंविधान् स्वमान् दृष्ट्वा सा राज्ञी जजागार । एतत्स्वप्नदर्शनं राजानं कथयामास । राजापि मुदितः । प्रभाते स्वमपाठकानाहूय स्वमदर्शनं प्रोचे । तदा तैर्विमृश्योक्तं - "राजेन्द्र अस्मच्छास्त्रे द्वासप्ततिः स्वताः सन्ति । तत्र त्रिंशन्महास्वमाः । तत्र त्रिंशन्महा| स्वममध्ये इमे चतुर्दश महास्वनास्तीर्थकरमातरश्चक्रवर्तिमातरो वा तीर्थकरे चक्रवर्तिन वा गर्भेऽवतरति सति पश्यन्ति । तस्माद्रामा - | देव्या राज्ञ्या चतुर्दश महास्त्रमा दृष्टास्तेषामनुभावात्सुतो भविष्यति । स च तीर्थकर चक्रवर्ती वा भविष्यति । " तच्छ्रुत्वा नृपतिर्मुमुदे । | तेषां संमान्य बहुतरं द्रव्यवस्त्रादिकं दत्वा विसर्जयति स्म । राज्ञी हृष्टा गर्भ दधौ । प्रवर्धमानगर्भानुभावात्तस्य राज्यश्रीधनदादिष्ट| सुरैः परिवर्धिता । व्ययतोऽपि न क्षीयते । वामादेव्याः समीहितं सर्वं किंकर्य इव देवताः पूरयन्ति स्म । इत्थं वामाराज्ञी सुखेन गर्भ | वहन्ती क्रमात् पौषकृष्णदशम्यां सविशाखायां विश्वत्रयोद्योतकरं ससर्पलाञ्छनमिन्द्रनीलरत्नवन्नीलाभं पुत्ररत्नं सुषुवे । तदा दिवि | दुन्दुभिर्ननाद । दिशः प्रसन्नास्या अभवन् । नारकाणामपि गुहूर्तमेकं सुखमभूत् । तदा वायवोऽपि सुखस्पर्शा मन्दं मन्दं ववुः । क्ष्माद्या एकेन्द्रियादयः सर्वेऽपि मुदिताः । त्रिभुवने उद्योतोऽभूत् । तदा सहसा दिक्कुमारीणामासनानि चलितानि । अवधिना जिनजन्मसमयं ज्ञात्वा ननृतुः । क्रमेण ताः सूतिस्थानादाजग्मुः । तथाहि Jain Education International For Personal & Private Use Only: चरित्र ॥ ९० ॥ ainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy