SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ MERMACARALARAK केऽपि सहस्रंभरयो लक्षभरयश्च केपि केऽपि नराः । नात्मभरयन्त्यन्ये फलमेतत्सुकृतदुष्कृतयोः ॥१॥ तस्मात्तपस्यामि" । इति विमृश्य खेदात् कमठः तापसव्रतं जग्राह । तपस्तेपे । कंदकलादयः पञ्चाग्न्यादिकं साधयति ॥ इतश्चास्मिन् जम्बूद्वीपाभिधे द्वीपे भरताभिधेऽस्मिन् क्षेत्रे गंगोपकंठे वाराणसीनाम्ना पुरी प्रत्यक्षा साक्षात् स्वर्गपुरीव राजते ।नगरवर्णनमित्थं यत्र स्फटिकहाणि प्रसृतागरुधूम्यया। कैलाशा इव राजन्ते तटसंचारिवारिदाः ॥१॥ यत्रैवानेकप्रासादोत्तुंगशिखरगा ध्वजाः। आह्वयन्ते जनान्नित्यं तत्पुरं शोभतेतराम् ॥२॥ ईश्वरा धनदाश्चैव तेविषादागताः किमु । राजन्ते यत्पुरं नित्यं तत्पुरे शोभतेतराम् ॥३॥ तस्यां नगर्यामिक्ष्वाकुवंशोद्भवो भुवनत्रयविश्रुतोऽश्वसेननरेश्वरो राज्यं करोति । तस्य त्यागशौर्यगुणोद्भूता कीर्तिर्दशसु दिक्षु विस्तृता । यतः गृहे श्री रती वक्त्रे भूर्भुजे हृदि धर्मधीः। स्थितेतीव रुषा तस्य कीर्तिर्द्वरतरं गता ॥१॥ . स राजा कीदृशः शूरो युद्धे नते सोमो दुष्टे वक्रो बुधः श्रुते । गुरुर्वाचि कविर्नीतो मन्द मन्दस्वसौ नृपः ॥१॥ . तस्थ राज्ञो वामाजनशिरोमणिः पवित्राचारा सदाकारा शीलालंकृतिगात्रा पवित्रपुण्यपात्रं वामादेव्यभिधाना पट्टराज्ञी सम९ स्वर्गा. RECASTHANI in Education Interations For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy