SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चरित्र MAMALAMALA काले धर्मार्थमग्निप्रज्वालनं ३४ । उम्बराम्लिनींबृह्लादिपूजनं ३५ । राधाकृष्णादिरूपकारिनटप्रेक्षणाद्यवलोकनं ३६ । सूर्यसंक्रान्तिदिने विशेषपूजास्नानदानादि ३७ । आदित्यसोमवारादिष्वेकभक्तादि ३८ । उत्तरायणदिने विशेषेण स्नानादि ३९ । शनिहै वारे पूजार्थ विशेषतस्तिलतलप्रदानस्नपनादि ४० । कार्तिके स्नानं ४१ । माघे स्नानं घृतकंवलदानादि ४२ | धर्मार्थ चैत्रे सांवत्स रिकदानं नवरात्रकरणं च ४३। आजाप्रतिपदिने गोहिंसादि च ४४ । भ्रातृद्वितीयाकरणं ४५ । शुक्लद्वितीयायां चन्द्रं प्रति दशि-16 *कादानं ४६ । माघशुक्लत्तीयायां गौरीभक्तं ४७ । अक्षयतृतीयादिनेऽकर्तनं लाहनकादिदानं ४८ भाद्रपदे कृष्णा कज्जलतृतीया शुक्ला हा तु हरितालिका, तयोः कजलीदेवतापूजादि ४९ आश्विनशुक्लगोमयतृतीया ५०।मार्गशीर्षमाघकृष्णपक्षयोगणेशचतुर्थ्यामिन्दयेऽदनादि ५१ श्रावणशुक्लनागपञ्चम्यां नागपूजनादि ५२॥ पञ्चम्यादितिथिषु दध्यवलोडनादि कर्तनादि च ५३। माघशुक्लषष्ठयां सूर्यरथयात्रा ५४।। श्रावणे शुक्ला चन्दनषष्ठी ५५। भाद्रपदशुक्ले सूर्यषष्ठी ५६ । श्रावणशुक्लसप्तम्यां शीतलायां शीतलभोजनादि ५७ । बुधाष्टम्यां केवलगोधूमान्नभोजनादि ५८। श्रावणकृष्णगोकुलाष्टम्यां उत्सवादि ५९ । दुर्वाष्टम्यां के विरूढौदनादि ६० । आश्विनचैत्र शुक्लपक्षयोः नवरात्रयो गपूजोपवासादि ६१ । चैत्राश्विनशुक्लाष्टम्यां महानवम्यां गोत्रदेवताविशेषपूजादि ६२ । नकुलनवमीकरणं । ६३ । भाद्रपद शुक्लाविधवदशम्यां जागरणादि ६४। विजयादशम्यां शमीप्रदक्षिणादि ६५। विष्णोः स्वापे उत्थाने तथा फाल्गुनशुक्लामलक्यां ज्येष्ठशुक्लपांडवानां चैकादश्यां सर्वमासेषु वा तासूपवासादि ६६ । संतानादिनिमित्तं भाद्रपदकृष्णवत्सद्वादशी शुक्ला त्वौद्धवद्वादशी ६७। ज्येष्ठत्रयोदश्यां ज्येष्ठिन्यासत्कुलकदानादि ६८ । धनत्रयोदश्यां धनस्नपनादि ६९ । शिवरात्रावुपवास १ जले। ७ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy