________________
KARSANSARAN
पंच सया राजस्स न पयारो तस्स संसारा ॥ १ ॥ तत्र प्रथमं निरतिचारं सम्यक्त्वं पालनीयं । सर्वप्रकारेण मिथ्यात्वं त्याज्यं । तन्मिथ्यात्वं द्विविध लौकिकं लोकोत्तरं च । उभयमपि द्विविधं देवविषयं गुरुविषयं चेति । तद्यथा-हरिहरब्रह्मादिभवनेषु गमनं प्रणामपूजादिकं च १ । कार्यारंभे हट्टोपवेशनादौ लाभाद्यर्थ विनायकादीनां नामग्रहणं २। चन्द्ररोहिण्योगीतगानादि ३। विधाहे विनायकस्थापना ४ । पुत्रजन्मादौ षष्ठीदिने षष्ठीदेवतापूजादि ५। विवाहे मातृणां स्थापनं ६। चंडिकादीनामुपयाचितकरणं ७ । तुलादिराशिग्रहाणां पूजनं ८ । चन्द्रसूर्यग्रहणे व्यतीपातादिके च विशेषतः स्नानदानपूजादि ९ । पितृणां पिंडप्रदानं १० । रेवन्तपथदेवयोः पूजनं ११ । क्षेत्रे सीतायाः हलदेवतायाः कृषिसमा-18 रंभेऽर्चनं १२ । पुत्रादिजन्मनि मातृणां शरावाणां बूढानामकानां भरणं (पूजन) १३ । स्वर्णरूप्यरंगि (जि) तवस्त्रपरिधानदिने सोनि|णिरूपिणिरंगिणिदेवताविशेषानाश्रित्य विशेषपूजा लाहणकादीनां दानं च १४ । मृतकार्थ जलाञ्जलितिलदर्भजलघटदानादि १५।।
नदीतीर्थादौ मृतकदाहः १६ । मृतकाथै शंडविवाहः १७। धर्मार्थ सपत्नीपूर्वजपितृणां प्रतिमाकारणं १८ । भूतानां शरावदानं |१९ । श्राध्धद्वादशाहिकमासिकपाण्मासिकसांवत्सरिककरणं २० । प्रपादानं २१ । कुमारिकाभोजन वस्त्रदानं २२ । धर्मार्थ परकीयकन्यायाः पाणिग्रहणकारणं २३ । नानायज्ञविधापनं २४ । लौकिकतीर्थे यात्रोपयाचिततुंडमुंडनांकदापनादि २५ । तद्या
त्रानिमित्तभोजनादि २६ । धर्मार्थ कूपादिकखननं २७ । क्षेत्रादौ गोचरदानं २८ । पितृणां निमित्त हंतकारदानं २९ । काकमार्जालारादीनां पिंडिकादानं ३० । पिप्पलनिंबवटाम्रादिवृक्षारोपणसेचनादि ३१ । शंडांकनपूजनादि ३२ । गोपुच्छपूजादि ३३ । शीत
'तोतलामातादि' इति पाठांतरं ।।
Jain Education Interations
For Personal & Private Use Only
www.jainelibrary.org