SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्र० ८६ ॥ *** सिन्धोः परखंडमसाधयत् । वैताढ्यासन्नं कृतमालं यक्षं तमिस्रागुहाधिपं जित्वा सेनान्या दंडरत्नेन द्वारमुद्घाटयत् । ततश्चक्री कुंभ्यारूढ़ उभयतो भित्त्यां काकिण्या मंडलावलीं लिखन् गुहायां विवेश । तदुद्योतमनुं सैन्यमपि चचाल । निम्नगोन्निम्नगे नयाँ सुखे| नोदतरत् । पञ्चाशद्योजनां तां गुहामुल्लंघ्य स्वयमुद्घटित दिव्यद्वारेण च बहिर्निरगात् । तत्रापाताह्वयजातिम्लेच्छ भूपान्निर्जित्य | लीलया त्रीणि खंडानि साधयामास । क्षुद्र हिमवत्कुमारं जित्वा ऋषभकूटे काकिण्या निजाभिधां लिखित्वा खंडप्रपातां मुहां प्रविश्य पुनर्वैताढ्यमगमत् । तत्र दक्षिणोत्तर श्रेणीद्र्यविद्याधरान् जित्वा गंगाया उत्तरखंड सेनान्या साधयामास । गंगादेवीं च वशीचक्रे । नव निधानानि प्रादुर्बभूवुः । एवं स्वर्णबाहुचक्रवर्ती पखंडक्षोणीमंडलं स्वायत्तं कृत्वा व्यावृत्य निजं पुरमगात् । तैः मुदितैभूपसुरैर्महामहोत्सवेन निर्भरं तीर्थाभोभिरभिषेकपूर्वं द्वादशाब्दिको महाराज्याभिषेकचक्रे । द्वात्रिंशत्सहस्राणि राजानस्तः सेवका बभूवुः । चतुःषष्टिसहस्राणि राज्ञ्योऽभूवन् । चतुरशीतिलक्षा हस्तिनो वाजिनो बभ्रुवुः । पण्णवतिकोट्यो ग्रामाः, एवमादिसमग्राभिश्व - | क्रवर्तिविभूतिभिः स विजयी विजयावनिं चिरं पालयामास । बहूनि पूर्वलक्षाणि संजातानि ( व्यतीतानि ) || अन्येद्युर्निजभाग्यमिवोत्तुंगे प्रासादे संस्थितोऽम्बरे देवानपश्यत् । तन्मुखाज्जगन्नाथं तीर्थकरमुपागतम श्रौषीत् । तदा नरपतिः श्वेतपक्षागमेऽम्भोधिरिवोल्लासं भृशं दधौ । “ स देशो धन्यः, तत्पुरं धन्यं, यत्र तीर्थंकरागमः । स वासरः सल्लक्षणधरो धन्यः, यत्र ॥ ८६ ॥ प्रभुर्वन्द्यते " इति ध्यायन् धराधीशो जिनेन्द्रं वन्दितुं ययौ । उपानत्खङ्गमुकुटच्छत्रचामरलक्षणं राजचिह्नपञ्चकं दूरे मुक्त्वा तं जिने श्वरं ननाम । यथास्थानं निषद्य जिनवदनवचनघतो देशनाजलं पपौ तथाहि सम्मर्त्तं १ सामाइअं २ संतोसो ३ संजमो ४ अ सज्झायं ५ । Jain Education International For Personal & Private Use Only चरित्र www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy