________________
दंपती अन्योऽन्यप्रेम रसेन संपृक्तौ वैषयिकं पञ्चेन्द्रियसुखं भुंक्तः । अथ मध्यग्रैवेयकात् कालवनाभजीवोऽमरश्च्युतः सुदर्शनाकुक्षिशुक्तौ मुक्ताफलवदवतीर्णवान् । ततो राज्ञी निशीथे शयनस्थिता चक्रवर्तिजन्मसूचकान् चतुर्दश महास्वमान् दर्दश । ततः प्रभाते स्वम| पाठकैः स्वप्रविचारज्ञैः स्वमविचारं कृत्वोक्तं- 'नरेन्द्र तव पुत्रः षट्खंडाधिपश्चक्रवर्ती भविष्यति' । तच्छ्रुत्वा हर्षिता दिनान्यत्यवाहयत् । सा समये प्राची दिवाकरमित्र सुमत । महीयसा महामहोत्सवेन जन्मोत्सवं कृत्वा सुवर्णबाहुरित्यभिधानं तस्य निर्ममे । अंकादंकसमारोपात् सर्वे राजानो बालधारका बभ्रुवुः । स सर्वसल्लक्षणः सर्वगुणधरो द्वितीया चन्द्रवद्वृद्धिं प्राप्तः । समुद्रसदृशे तस्मिन् कला | नद्य इवाविशन् । स बाल्यमुल्लंघ्य प्रोच्चयवनं युवतिजनमनोनिविडप्रेमवनं प्राप । भानुवत्सर्वदोद्योतवान समजनि । तदा भवद्विशः। स वज्रनाभमहीपतिस्तं सुतं राज्यभारक्षमं ज्ञात्वा सुतस्य राज्यभारमारोप्य स्वयं प्रवज्यां जगृहे । स निरतिचारं चारु चरित्रं प्रतिपाल्य पञ्चमज्ञानं प्राप्य पञ्चमीं गतिं प्राप ।
Jain Education International
सुवर्णबाहुः क्षमाधीशः स्वराज्यं पालयामास । स कीदृश: ?
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ १ ॥ भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णव || २ || तस्य राज्यमनुपालयतः सप्ते तयो न कदाचिदपि प्रादुर्बभूवुः । ता यथाअतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org