SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ चरित्र ****** *********** पार्श्वनाथचरित्रस्य सर्गस्तृतीय एव च। पंडितोदयवीरेण गद्यवन्धेन निर्मितः ॥१॥ अथ चतुर्थः सर्गः। .. वाग्वादिन्यै नमः ॥ श्रीपार्श्वनाथं प्रणिपत्य देवं श्रीसंघवीरं कृतसंघहर्षम् । पार्श्वचरित्रस्य सुबोधनाथं सर्ग तुरीयं सुगमं विधास्ये ॥१॥ अथास्मिन् जंबूद्वीपे पूर्वमहाविदेहे क्षेत्रे देवपुरसमं सुरपुरं नाम नगरमस्ति । द्वादशयोजनायाम नवयोजनविस्तृतं । तत्र लोकाः सजना निवसन्ति । यतः निर्दयाः पापसंहारे निर्दाक्षिण्याः स्वजीविते । लुब्धा यशसि दोषेभ्यो भीरवो यत्र पूरुषाः॥१॥ तत्रोज्ज्वलयशसा पूर्णचन्द्रवनिर्मलीकृतदिङ्मुखः श्रीवज्रबाहुमहीपतिः राज्यं करोति । स कीदृशः ? अकलंको दृढः शुद्धः परिवारगुणान्वितः । यः सर्वनृपतिमौल्यमंडनो भुवनत्रये ॥१॥ चातुर्योदार्यगांभीर्यस्थैर्यप्रमुखका गुणाः । यस्याश्रिताः शुभाः सर्वे पवनस्येव पादपाः॥२॥ तस्य नृपते रूपलावण्यमाधुर्यचारुचातुर्यलजाविनयादिगुणशालिनी सुदर्शना नामतो रूपतोऽपि पत्नी पट्टराज्ञी समस्ति । ती ACAMACAMAKAM in Education International For Personal & Private Use Only IM ainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy