________________
चरित्र
******
***********
पार्श्वनाथचरित्रस्य सर्गस्तृतीय एव च। पंडितोदयवीरेण गद्यवन्धेन निर्मितः ॥१॥
अथ चतुर्थः सर्गः।
.. वाग्वादिन्यै नमः ॥ श्रीपार्श्वनाथं प्रणिपत्य देवं श्रीसंघवीरं कृतसंघहर्षम् ।
पार्श्वचरित्रस्य सुबोधनाथं सर्ग तुरीयं सुगमं विधास्ये ॥१॥ अथास्मिन् जंबूद्वीपे पूर्वमहाविदेहे क्षेत्रे देवपुरसमं सुरपुरं नाम नगरमस्ति । द्वादशयोजनायाम नवयोजनविस्तृतं । तत्र लोकाः सजना निवसन्ति । यतः
निर्दयाः पापसंहारे निर्दाक्षिण्याः स्वजीविते । लुब्धा यशसि दोषेभ्यो भीरवो यत्र पूरुषाः॥१॥ तत्रोज्ज्वलयशसा पूर्णचन्द्रवनिर्मलीकृतदिङ्मुखः श्रीवज्रबाहुमहीपतिः राज्यं करोति । स कीदृशः ?
अकलंको दृढः शुद्धः परिवारगुणान्वितः । यः सर्वनृपतिमौल्यमंडनो भुवनत्रये ॥१॥ चातुर्योदार्यगांभीर्यस्थैर्यप्रमुखका गुणाः । यस्याश्रिताः शुभाः सर्वे पवनस्येव पादपाः॥२॥ तस्य नृपते रूपलावण्यमाधुर्यचारुचातुर्यलजाविनयादिगुणशालिनी सुदर्शना नामतो रूपतोऽपि पत्नी पट्टराज्ञी समस्ति । ती
ACAMACAMAKAM
in Education International
For Personal & Private Use Only
IM
ainelibrary.org